Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1816
________________ rox9555555555555 (४४) नंदीसूर्य [१२] 西五步步步步步步步步步步步QSC MOO听听听听听乐乐乐乐乐乐乐乐乐乐与乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听乐63 ९ णंदावत्तं १० पुट्ठावत्तं ११ । सेत्तं पुट्ठसेणियापरिकम्मे ३ । १०३. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० ओगाढावत्तं ११ । सेत्तं ओगाढसेणियापरिकम्मे ४ । १०४. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणिपरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० उवसपंज्जणावत्तं ११ । सेत्तं उवसंपज्जणसेणियापरिकम्मे ५। १०५. से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे एगारसविहे पण्णत्ते । तं जहा पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० विप्पजहणावत्तं ११ । सेत्तं विप्पजहणसेणियापरिकम्मे ६ । १०६. से किं तं चुयमचुयसेणियापरिकम्मे ? चुयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते । तं जहा पाढो १ आमासपयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० चुयमचुयावत्तं ११ । से तं चुयमचुयसेणियापरिकम्मे ७ । १०७. [इच्चेइयाइं सत्त परिकम्माई, छ ससमइयाई सत्त आजीवियाई,] छ चउक्कणइयाई, सत्त तेरासियाइं। सेत्तं परिकम्मे १।१०८. [१] से किं तं सुत्ताइं सुत्ताइं बावीसं पण्णत्ताइं । तं जहा उज्जुसुतं १ परिणयपरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ आयच्चायं १० सोवत्थिप्पण्णं ११ णंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वेयावच्चं १५ एवंभूयं १६ भूयावत्तं १७ वत्तमाणुप्पयं १८ समभिरूढं १९ सव्वओभई २० पण्णासं २१ दुप्परिग्गहं २२। [२] इच्चेयाइं बावीसं सुत्ताई अच्छिण्णच्छेयणइयाई ससमयसुत्तपरिवाडीए सुत्ताई १ इंच्चेयाई बावीसं सुत्ताई अच्छिण्णच्छेयणइयाई आजीवियसुत्तपरिवाडीए सुत्ताई इच्चेयाइं बावीसं सुत्ताई तिगणइयाइं तेरासियसुत्तपरिवाडीए सुत्ताइं ३ इच्चेयाइं बावीसं सुत्ताई चउक्कणइयाइं ससमयसुत्तपरिवाडीए सुत्ताइं ४ । एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवतीति मक्खायं । सेत्तं सुत्ताई २।१०९. [१] से किं तं पुव्वगते? पुव्वगते चोद्दसविहे पण्णत्ते । तं जहा उप्पादपुव्वं १ अग्गेणीयं २ वीरियं ३ अत्थिणत्थिप्पवाद ४ नाणप्पवाद ५ सच्चप्पवादं ६ आयप्पवादं ७ कम्मप्पवादं ८ पच्चक्खाणप्पवादं ९ विज्जणुप्पवादं १० अवंझं ११ पाणायु १२ किरियाविसालं १३ लोगबिंदुसारं १४। [२] उप्पायस्स णं पुव्वस्स दस वत्थू चत्तारि चुल्लयवत्थू पण्णत्ता १ । अग्गेणीयस्स णं पुव्वस्स चोद्दस वत्थू दुवालस चुल्लवत्थू पण्णत्ता २। वीरियस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चुल्लवत्थू पण्णत्ता ३ । अत्थिणत्थिप्पवादस्सणं पुव्वस्स अट्ठारस वत्थू दस चुल्लवत्थू पण्णत्ता ४ । णाणप्पवादस्स णं पुव्वस्स बारस वत्थू पण्णत्ता ५। सच्चप्पवादस्स णं पुव्वस्स दोण्णि वत्थू पण्णत्ता ६ । आयप्पवादस्स णं पुव्वस्स सोलस वत्थू पण्णत्ता ७। कम्मप्पवादस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता ८ । पच्चक्खाणस्सणं पुव्वस्स वीसं वत्थू पण्णत्ता ९ । विज्जणुप्पवादस्सणं पुव्वस्स पणरस वत्थू पण्णत्ता १० । अवंझस्सणं पूव्वस्स बारस वत्थू पण्णत्ता ११ । पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता १२ । किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता १३ । लोगबिंदुसारस्सणं पुव्वस्स पणुवीसं वत्थू पण्णत्ता १४। [३] दस १ चोद्दस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस७ तीसा ८ वीसा ९ पण्णरस अणुप्पवादम्मि १०॥७९॥ बारस एक्कारसमे ११ बारसमे तेरसेव वत्थूणि १२ । तीसा पुण तेरसमे १३ चोद्दसमे पण्णवीसा उ १४ ॥८०|| चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुल्लवत्थूणि । आइल्लाण चउण्हं, सेसाणं चुल्लया णत्थि॥८१|| सेत्तं पुव्वगते ३॥ ११०.से किं तं अणुओगे? अणुओगे दुविहे पण्णत्ते। तं जहा मूलपढमाणुओगे य गंडियाणुओगेय।१११. से किं तं मूलपढमाणुओगे? मूलपढमाणुओगेणं अरहताणं भगवंताणं पुव्वभवा देवलोगगमणाइं आउंचवणाई जम्मणाणि य अभिसेया रायवरसिरीओ पव्वज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणधरा य अज्जा य पवत्तिणीओ य, संघस्स चउब्विहस्स जं च परिमाणं, जिण-मणपज्जव ओहिणाणि-समत्तसुयणाणिणो य वादी य अणुत्तरगती य उत्तरवेउव्विणो य मुणिणो जत्तिया, जत्तिया सिद्धा, सिद्धिपहो जह य देसिओ, जच्चिरं च कालं पादोवगओ, जो जहिं जत्तियाई भत्ताइं छेयइत्ता अंतगडो मुणिवरुत्तमो तमरओघविप्पमुक्को मुक्खसुहमणुत्तरं च पत्तो, एते अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया । सेत्तं 乐听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听c KOY 5 5555555555555555555 श्री आगमगुणमंजूषा - १६९७55555555555555555555555555OTOR

Loading...

Page Navigation
1 ... 1814 1815 1816 1817 1818 1819 1820 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868