Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
(४४) नंदीसूर्य
फफफफफफफफ
सुतपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई अणुत्तरोववाइंटे उववत्ती सुकुलपच्चायाइओ पुण बोधिलाभा - अंतकिरियाओ य आघविज्जति । अणुत्तरोववायदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए णवमे अंगे, एगे सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता, पज्जवा परित्ता तसा अणंता थावरा, सासय-कड- णिबद्ध - णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्नति परूविज्जति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवणाया, एवंविण्णाया एवं चरण-करणपरूवणा आघविज्जइ । से तं अणुत्तरोववाइयदसाओ ९ । ९६. से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अट्ठत्तरं पसिणसयं, अट्ठत्तरं अपसिणसयं, अट्टुत्तरं पसिणापसिणसयं, अण्णे वि विविधा दिव्वा विज्जातिसया नाग-सुवण्णेहि य सद्धिं दिव्वा संवाया आघविज्जंति । पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए दसमे अंगे, एगे सुयक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला संखेज्जाइं पदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परिता तसा, अनंता थावरा, सास- कड-बिन्द्ध - णिकाइया जिणपण्णत्ता भावा आघविज्नंति पण्णविज्जंति परूविज्नंति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा आघविज्जइ । से तं पण्हावागरणाई १० । ९७. [१] से किं तं विवागसुतं ? विवागसुते णं सुकड दुक्कडाणं कम्माणं फल- विवागा
घविज्जति । तत्थ णं दस दुहविवागा, दस सुहविवागा । [२] से किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं णगराई उज्जाणाई वणसंडाई चेडयाई समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइय-परलोइया रिद्धिविसेसा निरयगमणाई दुहपरंपराओ संसारभवपवंचा दुकुलपच्चायाईओ दुलहबोहियत्तं आघविज्जति । से त्तं दुहविवागा । [३] से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं णगराई उज्जाणाई वणसंडाइं चेइयाइं समोसरणाई रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइअ - परलोइया रिद्धिविसेसेसा भोगपरिच्चागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाहं देवलोगगमणाइं सुहपरंपराओ सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जति । से तं सुहविवागा । [४] विवागणं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्ना सिलोगा, संखेज्जाओ णिज्नुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से · णं अंगट्टयाए एक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखेज्जाई पदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्नवा, परित्ता तसा, अणंता थावरा, सासय-कड- णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्नंति परूविज्जंति दंसिज्नंति णिदंसिज्जंति उवदंसिज्र्ज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं विवागसुत्तं १९ । ९८. से किं तं दिट्टिवाए ? दिट्टिवाए णं सव्वभावपरूवणा आघविज्जति । से समासओ पंचविहे पण्णत्ते । तं जहा परिकम्मे १ सुत्ताई २ पुव्वगते ३ अणुओगे ४ चूलिया ५ । ९९. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते । तं जहा सिद्धसेणियापरिकम्मे १ मणुस्सेणियापरिकम्मे २ पुट्ठसेणियापरिकम्मे ३ ओगाढसेणियापरिकम्मे ४ उवसंपज्जणसेणियापरिकम्मे ५ विप्पजहणसेणियापरिकम्मे ६ चुतअचुतसेणियापरिकम्मे ७ । १००. से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते । तं जहा माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाई ३ पाढो ४ आमासपयाई ५ केउभूयं ६ रासिबद्ध ७ एगगुणं ८ दुगुणं ९ तिगुणं १० के उभूयपडिग्गहो ११ संसारपडिग्गहो १२ नंदावत्तं १३ सिद्धावत्तं १४ । से त्तं सिद्धसेणियापरिकम्मे १ । १०१. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते । तं जहा माउगापयाइं १ एगट्ठियपयाई २ अट्ठापयाई ३ पाढो ४ आमासपयाई ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८
९ तिगुणं १० उभूयपडिग्गहो ११ संसारपडिग्गहो १२ णंदावत्तं १३ मणुस्सावत्तं १४ से तुं मणुस्ससेणिया परिक्रमे। १०२. से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो
KO श्री आगमगुणमंजूषा - १६९६ FOR
[११]
Page Navigation
1 ... 1813 1814 1815 1816 1817 1818 1819 1820 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868