Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
(४४) नंदीसूर्य
पासइ २ | कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणं पि पलिओवमस्स असंखेज्जइभागं अतीयमणागयं वा कालं जाणइ पास, तं चेव विउलमती अब्भहियतरागं विउतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ३ । भावओ णं उज्जुमती अनंते भावे जाणइ पासइ, सव्वभावाणं अनंतभागं जाण, तं चैव विउलमती अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ४ । ३३. मणपज्जवणाणं पुण जणमणपरिचितियत्थपायडणं । माणुसखेत्तणिबद्धं गुणपच्चइयं चरित्तवओ ॥५५॥ से त्तं मणपज्जवणाणं । [ सुत्ताई ३४-४२. केवलणाणं ] ३४. से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं । तं जहा भवत्थकेवलणाणं च सिद्धकेवलणाणं च । से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च । ३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च । अहह्वा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणंच । से त्तं सजोगिभवत्थकेवलणाणं । ३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगभवत्थकेवलणाणं च । अहवा चरिमसमयअसजोगिभवत्थकेवलणाणं च । से त्तं अचरिमसमयअसजोगिभवत्थकेवलणाणं च । से त्तं अजोगिभवत्थकेवलणाणं । ३८. से किं तं सिद्धकेवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं । तं जहा अणंतरसिद्धके व्रलणाणं च परंपरसिद्ध केवलणाणं च । ३९. से किं तं अणंतरसिद्ध केवलणाणं ? अणंतरसिद्धकेवलणाणं पण्णरसविहं पण्णत्तं । तं जहा तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा ७ इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा २२ गिहिलिंग सिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । से त्तं अणंतरसिद्धकेवलणाणं । ४०. से किं तं परंपरसिद्धकेवलणाणं ? परंपरसिद्धकेवलणाणं ? अणेगविहं पण्णत्तं । तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अनंतसमयसिद्धा । सेत्तं परंपरसिद्ध केवलणाणं। से त्तं सिद्धकेवलणाणं । ४१. तं समासओ चउव्विहं पण्णत्तं । तं जहा दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं केवलणाणी सव्वदव्वाइं जाणइ पासइ १ । खेत्तओ णं केवलणाणी सव्वं खेत्तं जाणइ पासइ २ । कालओ णं केवलणाणी सव्वं कालं जाणइ पासइ ३ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ४ । ४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाती एगविहं केवलण्णाणं ||५६ ॥ केवलणाणेणऽत्थे णाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वइजोग तयं हवइ सेसं ॥ ५७॥ से त्तं केवलणाणं । से त्तं पच्चक्खाणाणं । [सुत्ताई ४३-४५. परोक्खणाणविहाणं] ४३. से किं तं णरोक्खं दुविहं पण्णत्तं । तं जहा आभिणिबोहियणाणपराक्खं च सुयणाणपरोक्खं च । ४४. जत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं तत्थाऽऽभिणिबोहियणाणं । दो वि एयाई अण्णमण्णमणुगयाई तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेति अभिणिबुज्झइ त्ति आभिणिबोहियं, सुणतीति सुतं । "मतिपुव्वं सुयं, ण मती सुयपुव्विया । " ४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मद्दिट्ठिस्स मती मतिणाणं, मिच्छादिट्ठिस्स मती मतिअण्णाणं । अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिट्ठिस्स सुयं सुयअण्णाणं । [ सुत्ताई ४६-६०. आभिणिबोहियणाणं ] ४६. से किं तं आभिणिबोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं । तं जहा सुयणिस्सियं च असुयणिस्सियं च । ४७. से किं तं •असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं । तं जहा उप्पत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४ । बुद्धी चउव्विहा वृत्ता पंचमा नोवलब्भइ ||१८|| पुव्वं अदिट्ठमसुयमवेइयतक्खणविसद्धगहियत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया णाम || ५९ || भरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गित्थि १४-१५ पति १६ पुत्ते १७ ||६० || भरहसिल १ मिंढ २ कुक्कुड ३ वालुय ४ हत्थी
STRO 5 5 5 5 5 55555555
श्री आगमगुणमंजूषा १६९०
[4]
Page Navigation
1 ... 1807 1808 1809 1810 1811 1812 1813 1814 1815 1816 1817 1818 1819 1820 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868