________________
(४४) नंदीसूर्य
पासइ २ | कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणं पि पलिओवमस्स असंखेज्जइभागं अतीयमणागयं वा कालं जाणइ पास, तं चेव विउलमती अब्भहियतरागं विउतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ३ । भावओ णं उज्जुमती अनंते भावे जाणइ पासइ, सव्वभावाणं अनंतभागं जाण, तं चैव विउलमती अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ४ । ३३. मणपज्जवणाणं पुण जणमणपरिचितियत्थपायडणं । माणुसखेत्तणिबद्धं गुणपच्चइयं चरित्तवओ ॥५५॥ से त्तं मणपज्जवणाणं । [ सुत्ताई ३४-४२. केवलणाणं ] ३४. से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं । तं जहा भवत्थकेवलणाणं च सिद्धकेवलणाणं च । से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च । ३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च । अहह्वा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणंच । से त्तं सजोगिभवत्थकेवलणाणं । ३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगभवत्थकेवलणाणं च । अहवा चरिमसमयअसजोगिभवत्थकेवलणाणं च । से त्तं अचरिमसमयअसजोगिभवत्थकेवलणाणं च । से त्तं अजोगिभवत्थकेवलणाणं । ३८. से किं तं सिद्धकेवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं । तं जहा अणंतरसिद्धके व्रलणाणं च परंपरसिद्ध केवलणाणं च । ३९. से किं तं अणंतरसिद्ध केवलणाणं ? अणंतरसिद्धकेवलणाणं पण्णरसविहं पण्णत्तं । तं जहा तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा ७ इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा २२ गिहिलिंग सिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । से त्तं अणंतरसिद्धकेवलणाणं । ४०. से किं तं परंपरसिद्धकेवलणाणं ? परंपरसिद्धकेवलणाणं ? अणेगविहं पण्णत्तं । तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अनंतसमयसिद्धा । सेत्तं परंपरसिद्ध केवलणाणं। से त्तं सिद्धकेवलणाणं । ४१. तं समासओ चउव्विहं पण्णत्तं । तं जहा दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं केवलणाणी सव्वदव्वाइं जाणइ पासइ १ । खेत्तओ णं केवलणाणी सव्वं खेत्तं जाणइ पासइ २ । कालओ णं केवलणाणी सव्वं कालं जाणइ पासइ ३ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ४ । ४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाती एगविहं केवलण्णाणं ||५६ ॥ केवलणाणेणऽत्थे णाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वइजोग तयं हवइ सेसं ॥ ५७॥ से त्तं केवलणाणं । से त्तं पच्चक्खाणाणं । [सुत्ताई ४३-४५. परोक्खणाणविहाणं] ४३. से किं तं णरोक्खं दुविहं पण्णत्तं । तं जहा आभिणिबोहियणाणपराक्खं च सुयणाणपरोक्खं च । ४४. जत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं तत्थाऽऽभिणिबोहियणाणं । दो वि एयाई अण्णमण्णमणुगयाई तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेति अभिणिबुज्झइ त्ति आभिणिबोहियं, सुणतीति सुतं । "मतिपुव्वं सुयं, ण मती सुयपुव्विया । " ४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मद्दिट्ठिस्स मती मतिणाणं, मिच्छादिट्ठिस्स मती मतिअण्णाणं । अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिट्ठिस्स सुयं सुयअण्णाणं । [ सुत्ताई ४६-६०. आभिणिबोहियणाणं ] ४६. से किं तं आभिणिबोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं । तं जहा सुयणिस्सियं च असुयणिस्सियं च । ४७. से किं तं •असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं । तं जहा उप्पत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४ । बुद्धी चउव्विहा वृत्ता पंचमा नोवलब्भइ ||१८|| पुव्वं अदिट्ठमसुयमवेइयतक्खणविसद्धगहियत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया णाम || ५९ || भरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गित्थि १४-१५ पति १६ पुत्ते १७ ||६० || भरहसिल १ मिंढ २ कुक्कुड ३ वालुय ४ हत्थी
STRO 5 5 5 5 5 55555555
श्री आगमगुणमंजूषा १६९०
[4]