________________
४.
५.
पढमो उद्देसो
३. अहो य राम्रो य परियप्पमाणे, कालाकालसमुट्टाई,
संजोगट्ठी, श्रद्वालोभी, आलु पे सहसाकारे, विणिविचित्ते एत्थ सत्थे पुणो- पुणो ।
५६
गुणे से लट्ठा, लट्ठाणे से गुणे ॥
P
इयं से गुणट्ठी महया परियावेणं पुणो पुणो रए पत्ते तं जहा - माया मे, पिया मे, भाया में, भइणी मे, भज्जा मे, पुत्ता मे, धूया मे, सुहा में, सहिसण- संथ संथुया में, विवित्तोवगरण- परियट्टण- भोयण- अच्छायणं मे, इच्चत्थं गड्ढए लोए वसे पत्ते ।
अप्पं च खलु श्राउयं इहमेगेसि माणवाणं तं जहा - सो परिणाहं परिहायमाणेहि, चक्खु - परिणाहं परिहायमाणेहि, घाण - परिणाहं परिहायमार्णोह, रसणा-परिणाणेहिं परिहायमाणेहि, फास-परिणाहि परिहायमाणेहि
भिक्कतं च खलु वयं संपेहाए, तो से एगया मूढभावं जणयंति ।
श्रायार-सुतं