Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
कुश
अभिधानव्युत्पत्ति--- कुश- न-११९२- हम, ल.
(फाल)। दर्भ, कुथ, बर्हिष् , पवित्र ।
**कुश्यतीति कुशी फालः, यत् शाश्वत:- "कुशी *की शेते इति कुशः, पुंक्लीबलिङ्गः, "क्व. दर्भ : कुशी फालः” कुत्सित श्यतीति वा, "भाजगोण''चित्" ॥५॥१।१७१॥ इति डः ।
॥२।४।३०॥ इति ङीः । कुशल-न.-८६-ख्याल
कुशीलव-पु-३२९-याण. द्र०कल्याणशब्दः ।
चारण । *कुश्यति पुण्यात्मना सम्बध्यते इति क्रुशलम् , कुत्मित शील वातीति कुशीलवः । "तृपिवपिकुपिकुशि-” (उणा-४६८) इत्यलक, कुशं कुशीलव-५ (दि. 4.)-७०४-४२सने सव. लातीति वा ।
*कुश्यतीति कुशः, कुशनिर्मितत्वाद्वा, लुनाति कुशल--३४३ --निपुण, iशियार.
शत्रूनिति लवः, द्वावग्येकेन वचसा कुशश्च लवश्च कुशीद्र०अभिज्ञशब्दः।
लवी, राजदन्तादित्वात्साधुः । कुशान लातीति कुशलः, ते हि व्युत्पन्नैरादातु। कुशल-पु-१०१२.शि. ८८)-अन्ननी मस२. शक्याः , कुश्यतीति वा, "तृपिवपि-” (उणा-४६८)
अन्नकोष्टक, कुमूल । इत्यलक ।
कुशेशय-.-११६०-४भग. कुशस्थल-न.-९७४- अन्य४.१४,नो.
ट्र०अरविन्दशब्दः । ट्र०कन्यकुब्जशब्दः ।
*कुदो जले शेते इति कुशेशय', "शयवासिवा*कुशानां स्थलमिति कुशस्थलम् ।
सेष्वकालात्" ॥३।२।२५।। इति सप्तम्या । कुशा-स्त्री-१२५२-होरी, सभाम.
कुषाकु-'-११०० (शे. १७०)-अग्नि. द्र०अवक्षेपणीशब्दः ।
द्र०अग्निशब्दः । *कुश्यतीति कुशा ।
कुष्ठ-.-४६६-धागा रोग. कुशाग्रीयमति---३४४-तीय मुद्धिवागा.
श्वित्र, पाण्डुर, (श्वेत)। सूक्ष्मदर्शिन् ।
*कुष्णातीति कुष्ट, "कुषेवा" (उगा-१६४) इति *कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया,
कित् ठः, कुत्सिते तिष्ठतीति वा “गोऽम्बाऽम्ब-"||२३॥ "कुशाग्रादीयः" ॥७२।११६॥ इति ईयः, कुशाग्रीया
३०॥ इति षत्वम् । मतिरस्येतिकुशाग्रीयमतिः।
कुष्ठ-५-११९७-स्था१२ विष. कुशारणि-धु-८५०-वासा ऋषि.
द्र०अङ्कोलसारशब्दः। दुर्वासस् ।
*कुणातीति कुष्ठः, कुष्ठसदृशत्वाद् वा । यदाहकुशारणिग्रहणात् कुशारणिः ।
'कुष्ठ तु कुष्ठ सदृशमुग्रगन्धं भ्रमिपदम्। कुशिक-पु-८९१-टोस.
कुष्ठारि--१०५७-1-48. फाल, कृषक, फल ।
गन्धाश्मन , शुल्वारि, पामारि, गन्धिक, *कुष्णाति भुवमिति कुशिकः, "कुशिकदिक'
गन्धक, सौगन्धिक, शुकपुच्छ । (उणा-४५) इतीके निपात्यते ।
*कुष्ठस्य अरिरिति कुष्ठारिः । कुशिन-५-८४६-वाहमी ऋषि.
ष्माण्डी)-स्त्री-४६- समिक्षा द्र०कविशब्दः ।
[अम्बिका । *कुशाः सन्त्यस्येति कशी ।
कुसीद-पु-८८०-प्याजधयो. कुशी-स्त्री-१०३९-सोदानी ॥२२.
द्र०अर्थप्रयोगशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386