Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
जविन्
द्र० कुङ्कुमशब्दः । जविन्- ५ - ४९४ - या वेगवान.
त्वरित जवन ।
* जवोऽस्त्यस्य इति जवी, जुः सौत्रौ वेगा
ख्येऽसंस्कारे वर्त्तते ।
जवीयस न. -१०४३ - (शे. ११२ ) - ३५.
द्र० कुमुदाह्ययशब्दः । 'जहा’-स्त्री-११५१- शैक्य.
द्र० आत्मगुप्ताशब्दः । जह्नु -५-२१६-विष्णु.
द्र० अच्युतशब्दः ।
* जहति मुञ्चति पादाङ्गुष्ठाद् गङ्गामिति जहूनु: "होजहूच" - (उणा - ७८९) इति नुः । जघ्नुकन्या-स्त्री- १०८२ - (शि. ४१) - गंगानही. द्र० ऋषिकुल्याशब्दः । जागर - ५ - ४४३- लग
जागर्या, जागरण, जागरा । जागरण - न . - ४४३ - नगरे
द्र० जागरशब्दः ।
जागरितृ - ५ - ४४३ - (शि. 37 ) - लगनार. [] जागरिन्, जागरूक । जागरिन्-५-४४३ - लगनार,
[ जागरूक [ जागरितृ शि. 31 ] | * जागरोऽस्त्यस्य इति जागरी । जागरूक -५ -४४३ - लगनार.
२९०
जागरिन [ जागरितृ-शि. 31] । * जागरणशीला जागरूकः “जागुः " ||५|२|
४८ ॥ इत्युकः जागरिताऽपि ।
जागर्यां - स्त्री - ४४३ - नगरे द्र० जागरशब्दः 1
जागुड-१०-६४५ - २.
द्र० कुङ्कुमशब्दः ।
* जागर्ति मण्डनेषु इति जागुड “विहड" - ( उणा - १७२ ) इति निपात्यते । जागृषि-स्त्री - १०९९ अग्नि,
Jain Education International
अभिधानव्युत्पत्ति
द्र• अग्निशब्दः ।
* जागर्ति वायुना इति जागृवि: “जू गृस्त” -
( उणा - ७०५ ) इति ङिदु विः ।
जाङ्गल - ५ - ९५३ - ( शि० - ८४ ) - पाणी विनाना देश.
[] जङ्गल, निर्जल |
जाङ्गुलिक-५-४७४ - विष उतारनार बौध [] विषभिषज् (विषणैद्य ) । * जाङ्गुलीं विषविद्यामधीते इति जाङ्गुलिकः, न्यायादिपाठादिक विषभिषगू, विषौद्यः । जाड्गुली - स्त्री - २०५ - (शे० -५१) - पावती. द्र० अद्रिजाशब्दः ।
जाङ्घिक-५-४९४-मेपीयो.
जङ्घाकरिक, [जङ्घाकर शि० - ३८ ]
* जङ्घाभ्यां जीवति इति जाधिकः, वेतनादित्वादिकणू जङ्घाकरोऽपि ।
जाडय - २०-३०५-०४३ता. स्तम्भ ।
* जदस्य भावः इति जाड्यम्, विष्टब्ध
चेतनत्वम् ।
जाड्य- न०-३१२-भूता.
मौ ।
* जडस्य भावः कर्म वा इति जाड्यम् । जात - न.-१४१२-सभूल.
द्र० उत्करशब्दः ।
* जायते स्म इति जातम् ।
जात - न . - १५१५ - (शि. १३९ ) - सामान्य लति,
लत.
[] जाति, सामान्य । जातरूप नं.-१०४४ - सोनु.
द्र० अर्जुनशब्दः ।
* जातं रूपमस्य इति जातरूपमकृतकरूपं सुद्रीदेशजम् ।
जातवेदम् - ५ - १०९९ - अग्नि
द्र० अग्निशब्दः ।
* जाते विद्यते इति जातवेदः, “असू” ( उण
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386