________________
जविन्
द्र० कुङ्कुमशब्दः । जविन्- ५ - ४९४ - या वेगवान.
त्वरित जवन ।
* जवोऽस्त्यस्य इति जवी, जुः सौत्रौ वेगा
ख्येऽसंस्कारे वर्त्तते ।
जवीयस न. -१०४३ - (शे. ११२ ) - ३५.
द्र० कुमुदाह्ययशब्दः । 'जहा’-स्त्री-११५१- शैक्य.
द्र० आत्मगुप्ताशब्दः । जह्नु -५-२१६-विष्णु.
द्र० अच्युतशब्दः ।
* जहति मुञ्चति पादाङ्गुष्ठाद् गङ्गामिति जहूनु: "होजहूच" - (उणा - ७८९) इति नुः । जघ्नुकन्या-स्त्री- १०८२ - (शि. ४१) - गंगानही. द्र० ऋषिकुल्याशब्दः । जागर - ५ - ४४३- लग
जागर्या, जागरण, जागरा । जागरण - न . - ४४३ - नगरे
द्र० जागरशब्दः ।
जागरितृ - ५ - ४४३ - (शि. 37 ) - लगनार. [] जागरिन्, जागरूक । जागरिन्-५-४४३ - लगनार,
[ जागरूक [ जागरितृ शि. 31 ] | * जागरोऽस्त्यस्य इति जागरी । जागरूक -५ -४४३ - लगनार.
२९०
जागरिन [ जागरितृ-शि. 31] । * जागरणशीला जागरूकः “जागुः " ||५|२|
४८ ॥ इत्युकः जागरिताऽपि ।
जागर्यां - स्त्री - ४४३ - नगरे द्र० जागरशब्दः 1
जागुड-१०-६४५ - २.
द्र० कुङ्कुमशब्दः ।
* जागर्ति मण्डनेषु इति जागुड “विहड" - ( उणा - १७२ ) इति निपात्यते । जागृषि-स्त्री - १०९९ अग्नि,
Jain Education International
अभिधानव्युत्पत्ति
द्र• अग्निशब्दः ।
* जागर्ति वायुना इति जागृवि: “जू गृस्त” -
( उणा - ७०५ ) इति ङिदु विः ।
जाङ्गल - ५ - ९५३ - ( शि० - ८४ ) - पाणी विनाना देश.
[] जङ्गल, निर्जल |
जाङ्गुलिक-५-४७४ - विष उतारनार बौध [] विषभिषज् (विषणैद्य ) । * जाङ्गुलीं विषविद्यामधीते इति जाङ्गुलिकः, न्यायादिपाठादिक विषभिषगू, विषौद्यः । जाड्गुली - स्त्री - २०५ - (शे० -५१) - पावती. द्र० अद्रिजाशब्दः ।
जाङ्घिक-५-४९४-मेपीयो.
जङ्घाकरिक, [जङ्घाकर शि० - ३८ ]
* जङ्घाभ्यां जीवति इति जाधिकः, वेतनादित्वादिकणू जङ्घाकरोऽपि ।
जाडय - २०-३०५-०४३ता. स्तम्भ ।
* जदस्य भावः इति जाड्यम्, विष्टब्ध
चेतनत्वम् ।
जाड्य- न०-३१२-भूता.
मौ ।
* जडस्य भावः कर्म वा इति जाड्यम् । जात - न.-१४१२-सभूल.
द्र० उत्करशब्दः ।
* जायते स्म इति जातम् ।
जात - न . - १५१५ - (शि. १३९ ) - सामान्य लति,
लत.
[] जाति, सामान्य । जातरूप नं.-१०४४ - सोनु.
द्र० अर्जुनशब्दः ।
* जातं रूपमस्य इति जातरूपमकृतकरूपं सुद्रीदेशजम् ।
जातवेदम् - ५ - १०९९ - अग्नि
द्र० अग्निशब्दः ।
* जाते विद्यते इति जातवेदः, “असू” ( उण
For Private & Personal Use Only
www.jainelibrary.org