________________
प्रक्रियाकोशः
२८९
जवापुष्प बुबुद, स्थासक ।
जलोच्छ्वास-पु-१०८८-१५] गयेमा पाने (जलहस्तिन)-पु-१३५५-पाणीनी थी.. નીકળવાને માર્ગ. जलाकाङ्क्ष-पु-१२१८-(शे. १७६) &थी.
0 परीवाह, (परिवाह)। द्र० अनेकपशब्दः ।
* जल प्रवृद्धमृच्छवसिति यैस्ते इति जलोच्छजलाणुक-10-१३४७-नाना भाक्षानो समुदाय.
वासाः । 0 पोताधान ।
जलौकस्र-यु-१२०३-रा. * जले ऽणति इति जलाणुक “कण्यणेः''
द्र० अस्त्रपाशब्दः । (उणा-५६) इति णिदुकः ।
* जलमोक आसां इति जलौकसः स्त्रियां' वा जलाधार-(५. 4.)---१०९६-साशय, पाए
बहुवचनान्तोऽयम् । नु स्थान.
जलौका-स्त्री-१२०४-४ी. 1 जलाशय ।
ट्र० अस्त्रपाशब्दः । * जलानामाधारा जलधाराः सामान्येन वाप्यादयः ।।
* जले ओकोऽस्या इति जलौका । जला-स्त्री-६७९-भी नये वस्त्र.
जल्पाक-पु.-३४७-पायास, निघासना२. क्लिन्नवासम् ।
ट्र० गद्य वाचूशब्दः । * जलेन आर्द्रा इति जलार्द्रा ।
* जल्पनशीलो इति जल्याकः “वृभिक्षिलुण्टिजलालोका-स्त्री-१२०४-७४ (
जल्पिकुट्टाहाकः" ॥५॥२।७०॥ इति टाकः । द्र० अस्रपाशब्दः ।
जल्पित-न.-२४१-(शे. ८२)-वाणी, क्यान. * जले आलोक्यते इति जलालोका जले आलो
द्र० गिरशब्दः । कोऽस्या इति वा ।
जव-पु-४९५-वे. जलाशय-(२०१०)-४-१०९६-5माशय, पाणीनु
- वेग, स्य, रहस्, स्यद, तर, वाज, प्रसर । स्थान.
* जवन्त्यनेन इति जवः । - जलाधार ।
जवन-५-४९४-५ वेगवाणी. * जलानामाशयो हृदयमेषां इति जलाशयाः जलमाशेते एषु वा।
। त्वरित, जविन्,।
* जवतीत्येवंशीलो जवनः । जलाशय--१३४४-(२०-१८६)-२०,भा७. द्र० अण्डजशब्दः ।
जवन-y-१२३४-अधिर वेगवान घो.. 'जलाशय-न०-११५८-१॥ वाणानुभूग.
* जवतीत्येवं शीलः इति जवनः । ट्र० उशीरशब्दः ।
जवन-.-४२४-(शि. २८) भोगन, मा. जलूका-स्त्री-१२०४-०। (ोडी न्यूसे ते)
द्र० अदनशब्दः । द्र० अस्रपाशब्दः ।
जवनी-स्त्री-६८०-५हो, नात. * जलति इति जलूका "मृमन्यञ्जि"- (उणा
ट्र. अपटीशब्दः । ५८) इत्यूकः ।
* जवन्तेऽस्यां इति जवनी यमनीत्यपि । जलेशय-५-२१९-(शि०-1५)-वि. जवा-स्त्री-११४७-(शि.१०४)-१५ पुष्प, सुह. ट्र० अच्युतशब्दः ।
___ द्र० औद्रपुष्पशब्दः । अ. ३७
जवापुष्प-पु-६४५-(श. १४३)-3१२...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org