________________
जलनीलिका
२८८
अभिधानव्युत्पत्ति * जलं निर्गच्छत्येभिरिति निर्गमा जलपथाः । - जलरुह--.-११६२-४मग. जलनीलिका-श्री-११६७-सेवास, सी.
द्र० अरविन्दशब्दः । - नीली, शैवाल, शेवल, शेवाल, शैवल, जललोहित-पु-१८८-(शे०-३८)-राक्षस. शेषाल, जलशूक, [जलनीली शि० १०६] |
द्र०अमृकुपशब्दः । * जल नीलयति अणि स्वार्थ के जलनीलिका।। जलवायस-पु-१३२३-सने अग।. जलनीली-स्त्री-११६७-(शि०१०६)-सेवास, सीस. - मद्गु । द्र० जलनीलिकाशब्दः ।
* जलचारी वायसः इति जलवायसः । जलपति-धु-१८८-१२५ विता.
जलवाल-पु-१३४५- (शे०-1६७)- २ हाटद्र० अर्णवमन्दिरशब्दः ।
વાળો મચ્છ. ** जलस्य पतिः इति जलपतिः ।
द्र. वादालशब्दः । जलपिप्पक-यु-१३४४-(शे. १६)भासु, १० जलवालक-धु-१०२९-विध्यायक्षत. द्र० अण्डजशब्दः ।
विन्ध्य । जलभूषण-पु-११०७-(शे. १७१) पवन, वायु. * जलेन वाडते आप्लावति इति जलवालकः। द्र० अनिलशब्दः ।
जलवालिका-खी-११०५-Tail. (जलमनुष्य)-धु-१३५५-पाणीभां नार मनुष्य. !
ट्र० अचिरप्रभाशब्दः । जलमाग--१०८९-पानी रवाना ५२ना.
* जलेन वलति प्राणिति इति जलवालिका । प्रणाली ।
जलवाह-पु-१६४-भेष, वाह. * जलनिगममागो' मकरमुग्वादिः ।
द्र० अभ्रशब्दः । जलमार्जार-१-१३५० - ना सायनानियो..
जलव्याल-५-१३०५-सन स५. द्र० उद्रशब्दः ।
द्र० अलगद शब्दः । * जलस्य मार्जारः इति जलमार्जारः ।
* जलस्य व्यालः इति जलव्यालः । जलमुच-पु-१६४-मेध, वाण,
जलाशय-धु-२१४-विप. द्र० अभ्रशब्दः ।
द्र. अच्युतशब्दः । *जलं मुञ्चतीति जलमुच् ।
* जले शेते इति जलाशयः जलेशयोऽपि । जलराशि-यु-१०७४-समुद्र, हरियो.
जलशृक-.-११६७-सेवास, नी. द्र० अकृपारशब्दः ।
द्र. जलनीलिकाशब्दः । * जलानां गशिः इति जलगशिः, यौगिकत्वात्
* जलशब्दात् परे शूकम् , जलस्य शूकमिव इति वारिराशिः ।
जल्दकम् । जलरङकु-j-१३३२-9741131, ११४४, .
(जलसर्प)-धु-१३५१-श्रा, ॐ 3. द्र० कालकण्टकशब्दः ।
द्र० अवहारशब्दः । * जले रमते इति जलरङ्घः “कैशीशमि"
जलसर्पिणी-स्त्री-१२०४-४ो (सोही युसे ते) (उणा-७४९) इति कुः ।
द्र० अखपाशब्दः । जलरञ्ज-५-१३३२-४ो , खH31, ढे४. * जले मपति इति जलसर्पिणी । द. कालकण्टकशब्दः ।
जलसूकर-धु-१३४९-भरभरा * जलेन रज्यति इति जलसः ।
ट्र० आलास्यशब्दः । जलरुह-न०-१९६२-3भा.
* जलचारी सूकरः इति जलसूकरः । द्र० अरविन्दशब्दः ।
(जलस्फोट)-५-१०७७-पाणीनो परपोटो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org