________________
प्रक्रियाकोशः
जलनिर्गम
* जीर्यति इति जरन्तः 'जविशिभ्यामन्तः"
(उणा-२१९)। जरा-स्त्री-३४०-१४ावस्था.
[ विस्त्रसा ।
* जीर्य तेऽनया इति जरा “षितोऽङ्" ॥५॥ ३।१०७॥ इत्यङि “ऋवर्णदृशोऽडि"-1॥४॥३७॥ इति गुणः । जराभीरु-धु-२२७-आमहेव.
द्र० अङ्गजशब्दः ।
* जरायाः भीरुः इति जगभीमः । जरायु-:-५४०-गर्भाशय, गर्भस्थान
] गर्भाशय, उल्ब ।
* जरामेति जरायुः पलिङ्गः "कृवापाजि"(उणा-१) इत्युण । जरायुज-(२५. .)-धु-१३५६-मनुष्य, आय कोरे.
___* जरायुः गर्भशय्या तस्मात् जाता जरायुजाः । (जरासन्ध)-पु.-६९९-भराव देशना 11 (अति. वासुदेव). जरिन्-'-३४०-२थविर, १६.
द्र० जरत्शब्दः ।
* जराऽस्त्यस्य इति जरी शिखादित्यादिन् । जण --१०५-(श० १२)-यंद्र, यद्रमा.
द्र० अविरजशब्दः । जतिल-धु-११७९-२४ी तस.
* जीयते इति जत्तिलः "स्थण्डिल"- (उणा४८४) इतीले निपात्यते । जल-१०-१०६९-पाणी.
द्र० आशब्दः ।
*जलति जाडयं गच्छति इति जलम् । जल-१०-११५८-सुगधी वागी, स.
हीवेर, वालक, 'बर्हिष्ट, उदीच्य, केशाम्बुनामन्' ।
* जलति इति जलं यद्वाऽस्य केशसहशत्वात् तृड्नत्वाच्च वालजलपर्यायवाच्यत्वमपि । (जलकपि)-५-१३५०- पीने वाह।, शिशुमार |
द्र० अम्बुकर्म शब्दः । जलकान्तार--१८८-३णव.
द्र० अर्णवमन्दिरशब्दः ।
* जलमेव कान्तारमस्य इति जलकान्तारः । जलकान्तार--११०७-(शे०-१७३) वायु, पवन.
द्र० अनिलशब्दः । जलकुक्कुभ-५-१३३८-४ डी.
0 कोयष्टि, शिखरिन् ।
* जलचारी कुनकुभो जलकुक्कुभः. जलज-१०-१९६२-भा.
द्र० अरविन्दशब्दः । जलजन्मन-१०-११६२- भा.
द्र० अरविन्दशब्दः । (जलतुरङ्ग)--१३५५-पानी योो. जलद-.-१६४-भेध, वाह.
द्र० अभ्रशब्दः । (जलद)-५-१८-(प.)-मेष, वा .
द्र० अभ्रशब्दः । जलघर-पु.-१६४-भेध, वाण.
द्र० अभ्रशब्दः । जलधि--- १०७४-समुद्र, हरियो.
द्र० अकृपारशब्दः ।
**जलं धीयतेऽस्मिन् इति जलधिः । (जलधि)-पु.-१८-(प.)-सभुरहरिया. . द्र. अकृपारशब्दः ।
* जलं धीयतेऽस्मिन् इति जलधिः । जलधिगा-स्त्री-१०८०-नही.
द्र० आपगाशब्दः ।
*जलधि गच्छति इति जलधिगा । (जलनर)--१३५५-समां ना२ भास. जलनिधि-पु-१०७४-समुद्र, हरियो.
ट्र० अकपारशब्दः ।
*जलस्य निधिः इति जलनिधिः । जलनिगम----१०८८-पाणी नागवानीश्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org