________________
जय
अभिधानव्युत्पत्ति
जय-:-१७५-८न्द्रनो पुत्र.
जयन्त, जयदत्त [यागसन्तान शे. ३४] ।
*जयति इति जयः । जय--६९४-11 मा यवता'.
विजयनन्दन ।
*जयत्यरातीनिति जयः । जय-धु-८०३-विनय.
विजय ।
*जीयते इति जयः । जय-पु-११७२-भागाभाग
द्रखण्डीरशब्दः ।
*जयति अनेन इति जयः । जय-धु-१७४-(शे. ३१)-d5.
द्र०अच्युताग्रजशब्दः । जयदत्त-५-१७५-२४२नो पुत्र.
[ जयन्त, जय [यागसन्तान शे. ३४] ।
*जय एन देयात् इति जयदत्तः “तिकृतौनाम्नि"-11५।११७१।। इति साधुः । जयवाहिनी-स्त्री-१७५ --द्राणी.
द्र०इन्द्राणीशब्दः ।
*जयं वहतीत्येवंशीला इति जयवाहिनी । जयन्त-घु-१७५-८न्द्रनी पुत्र.
जय, जयदत्त, [यागसन्तान शे. ३४] * जयति इति जयन्तः, “तृजिभूवदि'-(उणा२२१) इत्यन्तः । (जयन्त)-५-९४-301 अनुत्तर विमानना देवो. जयन्ती-स्त्री-१७६-न्द्रनी पुत्री.
तविषी, ताविषी । *जयति इति जयन्ती । जयन्ती-स्त्री-२०५ (शे० ५८) पावती.
ट्र०अद्रिजाशब्दः । जयन्ती-स्त्री-७५०/-Nिo
६४) वन भ નાખેલ હોય તે.
द्र०केतनशब्दः।
जया-त्री-४०-१२मा लगवाननी माता.
*जयति सतीत्वेन इति जया ।। जया-२-२०५-(शे०-४९) पावती.
द्र० अद्रिजाशब्दः । जया-सी-२०५-पावताना सभामा.
*विजया ।
*जयति इति जया । जय्य-धु-७९३-०ती जाय तो.
*जेतुं शक्यः इति जय्यः "क्षय्यजय्यो" ।।४।३।९०॥ इति ये साधुः । जरठ-पु-१३८७-नि, ४२ २५श'.
ट्रकक्खटशब्दः ।
*जीयति इति जरठः "भजश-' (उणा-१६७) इत्यटः, जरदोऽपि । जरढ-धु-१३८७ (शि०-१२६)-२ २५४. जरण-धु-४२२-(शे०-१०३) ७२.
द्र०कणाशब्दः । जरत्-५-३३९-१६, स्थविर
वृद्ध, प्रवयस, स्थविर, जरिन्, जीर्ण, यातयाम, जीन ।
*जीयति स्म इति जरन् "जषोऽतः"-॥५॥१ ११७३|| इत्यतः । जरत्-५-१४४९-गुनु, पुरातन
द्र० चिरन्तनशब्दः ।
* ज़ीर्यति स्म इति जरत् "जपोऽतः"-॥५। १२७३।। । जरत्तर-४-३४०-(शि० २१)-अति धडे..
द्र० ज्यायसूशब्दः । जरद्गव-पु-१२५८-५२31 ०५६.
। वृद्धोक्ष । *जर था सौगौश्च इति जरद्गवः “गोस्तत्पुरुषा-||७।३।१०५।। इत्यट्रसमासान्तः । जरन्त-धु-१२८२-पाओ.
द्र० कासरशब्दः ।
त्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org