________________
प्रक्रियाकाश:
जन्मन - ( ६ - प. - ) ०४नवायस्थी लगाउतो शह
हात. आत्मभा
जन्य–(4,१.)-५-५१७-१२नाभित्रो, ननैया वरस्य सुहृदो वयस्याः, जनीं वहन्ति इति जन्याः “हृद्यपद्य” - || ७|१|११|| इति यः । जन्य - ५. - 1. -७९६ - युद्ध, डा. द्र०अनिकशब्दः ।
*जायते विद्वेषात् इति जन्यं ||५|१७|| इति यः पुंक्लीवलिङ्ग: । जन्यु - ५ - १३६६ - संसारी छव, आशी.
द्र० असुमत्शब्दः ।
*जायते इति जन्युः "यजिशुन्धि" - (उणा - ८०१ )
इति युः । जप-५-८४२-वेनु अध्ययन.
'भव्यगेय'
स्वाध्याय |
* जपनं इति जपः " व्यधजप" - ||५१३।४७॥
इत्यलू |
जपा - स्त्री - ११४७ -सु,
पायुष्य. [ औड्रपुष्प [जवा शि० १०४ ] * जपतीव जपा | जमन-न.-४२४- (शि० २४) - लोगन, जावु .
द्र० अदनशब्दः ।
जम्पति - (द्वि. व० ) --- ५१९-यति पत्नी अने. दम्पति, भार्यापति, जायापति । *जाया च पतिश्च इति जम्पती ।
जम्बाल - पु - न.-१०९० - अहव
द्र०कद मशब्दः ।
*जायते जमति ग्रसते वा जम्बाल: पुंक्लीचलिङ्गः " चात्वाल" - ( उणा - ४८० ) इत्याले निपात्यते । जम्बालिनी - स्त्री - १०८०-नही.
० आपगाशब्दः ।
*जम्वालोऽस्त्यस्यां इति जभ्वालिनी । 'जम्बिर' - ५ - ११४९-लांमुली.
द्र०जम्बीरशब्दः ।
जम्बीर - ५ - ११४९ - आयु सी मु. * जम्भ, जम्भल, 'जम्बिर, दन्तशट, जम्भीर,
Jain Education International
२८५
जम्भर' ।
*जम्यते इति जम्बीर: "जम्बीर " - ( उणा - ४२२ )
इतीरे निपात्यते ।
जम्बुक-५ - १२८९ - शियाण.
द्र०कोदृशब्दः ।
*जमति इति जम्बुकः, "कञ्चुक ” – (उणा - ५७) इत्युके निपात्यते ।
'जम्बूक'-५- १२८९- शियाण.
द्र०कोशब्दः । जम्बूद्वीपप्रज्ञप्ति - स्त्री- २४५-५ भु' उपांगसूत्र. जम्बूस्वामिन् - ५ - ३३-२२म डेवली म्यूस्वामी. * गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूवि, जम्बूः स चासो स्वामी च इति जम्बूस्वामी । जम्भ--- १७५ - न्द्रनो शत्रु द्र०अद्रिशब्दः । जन्मते इति जम्भः,
जायते इति वा, "गढ़
रमि" - ( उणा - ३२७ ) इति भः ।
जम्भ-५ -५८३ हाढ.
दादा, दंष्ट्रा ।
*जायते इति जम्भः, “गदरमि" - ( उणा - ३२७)
६६
इति भः ।
जम्भ-पुं- न.-११४९ - सी. ० जम्बीरशब्दः |
ज़म्भीर
*जम्भते इति जम्भः पुंक्लीवलिङ्गः ।
( जम्भद्विष्) -५ - १७५-छन्द्र द्र० अच्युताग्रजशब्दः ।
'जम्भर' - ५- ११४९ -झांसी. द्र० जम्बीरशब्दः |
जम्भल -५ - ११४९ सी. द्र० जम्बीरशब्दः | *"मुरल" - (उणा - ४७४ ) इत्यले जम्भान् दन्तान् लात्यम्वाद् वा । 'जम्भीर' - ५ - ११४९ - द्र० जम्बीरशब्दः ।
सी.
For Private & Personal Use Only
निपातनात्
www.jainelibrary.org