________________
जनता
अभिधानव्युत्पत्ति
*जन गच्छति इति जननमः "नाम्नागमः"॥५॥१।१३१॥ इति खः ॥ जनता-स्त्री-१४२२-मनुष्याना समुहाय.
*जनानां समूहः इति जनता, "ग्रामजनबन्धु''-- ॥६।२।२८। । जनन-10-५०३-१, रा.
द्र० अन्वयशब्दः ।
*जन्यतेऽनेन इति जननम् । जनन-10-१३६७-5-उत्पत्ति.
द्र० उत्पत्तिशब्दः ।
*जन्यते इति जननम् । जननी-स्त्री-५५७ - माता
द्र०अम्बाशब्दः ।
*जायतेऽस्यां इति जननी । जनपद-धु-९४७-देश.
द्र० उपवर्त्तनशब्दः।
*जनैः पद्यते जनानां वा पदं इति जनपदः । जनप्रवाद-धु-२७०-नि, ५वा.
द्र०कौलीनशब्द: ।
*जनस्य प्रतीपो वादः इति जनप्रवादः । जनमनोहारिनू-धु-१३९०-सुगध.
द्र०गन्धशब्दः । जनयितृ-'-५५६ -पिता, मा५.
द्र०जनकशब्दः ।
*जनयति इति जनयिता । जनयित्री-स्त्री-५५८- माता, भा.
द्र०अम्बाशब्दः ।
*जनयति इति जनयित्री "या जनित्री त्रिलोक्या" इति त्वन्तर्भावितण्यर्थत्वात् । जनश्रुति-स्त्री-२५९-सोवाय.
किंवदन्ती ।
*जनेभ्य श्रूयते इति जनश्रुतिः । जनादन-५-२१४-विY.
द्र अच्युतशब्दः । *जनान् अर्दयति इति जनार्दनः ।
जनाश्रय--१००३-भ७५.
मण्डप ।
*जनानामाश्रयः इति जनाश्रयः । जनि-स्त्री-१३६७-भ.
द्र० उत्पत्तिशब्दः ।
*जन्यते इति जनिः, “पदिपठि"-(उगा-६०७) इति इ प्रत्यये जनिः, स्त्रीलिङ्गः । जनित्र--५५६-(शे०११७)-पिता, ५.
द्र०जनकशब्दः । जनित्री-स्त्री-५५८-(शि० ४५) माता, भां.
द्र. अम्बाशब्दः । जनी-स्त्री-५१३-पत्नी, सख्यारिणी.
द. ऊढाशब्दः ।
जायतेऽस्यां पतिरिति जनिः ङ्यां जनी । जनी-स्त्री-५१४-पुत्रवधू.
स्नुषा, वधु, [वटी शि० ४१]
*जायतेऽस्यां इति जनी । जनुष्-१०-१३६७-न्म.
द्र० उत्पत्तिशब्दः ।
"रुद्यति'-(उणा -९९७) इत्युसि जनुः क्लीबलिङ्गः । जन्तु-पु-..-१३६६-संसारी ०५, प्राली.
द्र० असुमत्शब्दः ।
"कसिकमि"-(उगा-७७३) इति तुज जन्तुः पु क्लीबलिङ्गः । जन्तु-५-१९१४-(श०-१७४) वृक्ष, उ.
द्र.अगशब्दः । जन्तुफल--११३२-आ3.
द्र. उदुम्बरशब्दः।
*मशकगर्भाणि फलानि अस्य इति जन्तुफल: । जन्म- न.-१३६७-(शि०-१२३)-1-म,
द्र० उत्पत्तिशब्दः । जन्मन्-न-१३६७ नम.
द्र० उत्पत्तिशब्दः ।
*जनन इति जन्म "मन"-(उणा-९११) इति मन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org