________________
प्रक्रियाकाशः
जाङ्घिक, [जङ्घाकर - शि. 3८ ] ।
जङ्घात्राण-न-७६८ - धनुं तर.
[] मत्कुण 1
*जङ्घा त्रायतेऽनेन इति जात्राणम् । जङ्घाल-५-४९४- वेगवान [] अतिजव ।
जटा - स्त्री - ८१६-भस्त उपरना मोटावाण.
सटा ।
*जायते तपसि इति जटा, तपस्विनां ग्रथितः
केशसङ्घातः ।
जटा - स्त्री-१९२० -झाउनु भूण. शिफा ।
*जटति इति जटा वृक्षादिमूलम् । जटाजूट - ५ - २००-२४२नी नटा कपर्द ।
जटानां जूटो रचनाविशेषो जटाजूटः । जटाधर - ५ - २००- (शे० - ४७) २४२. द्र० अट्टहासिन्शब्दः । जटिन् - ५- ११३१- पीपण.
प्लक्ष, पर्कटी, (पर्कटिन) |
*जटाः सन्त्यस्य इति जटी शिखादित्वादिन् । जटिन - - १२१८ - (शे० १७१) - साथी. द्र० अनेकपशब्दः ।
जठर- ५ - न. - ६०४ पेट.
द्र० उदरशब्द: ।
*जमत्याहार इति जठरं पुंक्लीवलिङ्गः "जटर"( उणा - ४०३ ) इत्यरे निपात्यते ।
जठर-५- १३८७-४ठोर स्पर्श, अडिन
द्र० कक्खटशब्दः ।
*जीर्यति इति जटरः “भृाज़ - (उगा - १६७)
इत्यटः, जरदोऽपि ।
जड-५ - ३५२ - मु.
द्र० अमेधस्शब्दः ।
*जलति न तीक्ष्णोभवति डलयोरैक्ये इति जडः ।
जड-५ - १३८५ - शीतस्पर्श, ४.
शीत, तुषार, शिशिर, सुशीम, शीतल,
Jain Education International
१२८३
हिम, [सुप्रिम, 'सुप्रीम', ] [ शि० १२९ ] | जलति इति जडः । जड-५-३४९- (२०६३) भूगो
0 मूक, अवाच् [कड - शे०-23] । जडुल - ५ - ६१८ - शरीरमां अणु चिह्न, तस द्र० कालकशब्द: ।
*जलति इति जडुल: "हृषिवृति" – (उणा -- ४८५) इति बहुवचनादुः ।
जतु- न.-६८६-साम
द्र०कृमिजाशब्दः ।
* जायते इति जतु क्लीबलिङ्गः, “मनिजनिभ्यां
जनङ्गम
वतौ च" - ( उणा - ७२९) इत्युः । जतुक - न.-४२२ - डींग.
[] सहस्रवेधिन्, वाल्हीक, हिङ्गु, रामठ [ भूतनाशन - शे. १०3, अगूढगन्ध, अत्युग्र - शे. १०४] । * जायते इति जतुक “कञ्चुकांशुक”–(उणा५७) इत्युके निपात्यते ।
जतुका - स्त्री - १३३६ - यामायीडियु ८० अजिनपत्रिकाशब्दः । जत्विव कृष्णपिङ्गत्त्वात् जनुका । 'जतृका' - स्त्री - १३३६-याभायीडिय. द० अजिनपत्रिकाशब्दः |
जत्रु-न, - ५८८-छाती अने मला वस्नो सांधा. *वक्षःस्कन्धगतसन्धेरन्तरं जायत उद्भिन्नाऽस्थीति जत्रु, क्लीबलिङ्गः “जनिहनिश्यतेस्तव" ( उणा -८०९) इति रुः ।
जन-५ -५०१ - सोड, अन्न.
लोक, प्रजा ।
*जायते जनयति वा इति जनः ।
जनक - ५ - ५५६-पिता, आय.
वस्तु, तात, बीजिन्, जनयितृ पितृ [वप्य
जनित्र, रेतोधस् - शे० ११७] ।
*जनयति इति जनकः जायतेऽस्माद् वा " दृ"
( उणा - २७ ) इत्यकः ।
जनङ्गम - ५ - ९३३ - डाल
द्र० अन्तावसायिशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org