________________
जगत्प्रभु
२८२
अभिधानव्युत्पत्तिजगत्प्रभु-धु-२४--अरिहंत, ताथ"३२.
धुसी . द्र० अधीश्वरशब्दः ।
द्र० काकोदुम्बरिकाशब्दः । *जगतां प्रभुः इति जगत्प्रभुः ।
*जघने बुध्ने फलान्यस्या इति जघनेफला जगत्प्राण-धु-११०७-५वन, वायु. द्र० अनिलशब्दः ।
जघन्य-०-१४५९-छेद, पासु. *जगतां प्राणो इति जगत्प्राणः ।
ट्र० अन्तशब्दः । जगत्साक्षिन-पु-९८ सूर्य.
* जघनेऽघस्ताद भवं इति जघन्य, दिगाद्र० अंशुशब्दः ।
दित्वाद् यः । *जगतः साक्षी इति जगत्साक्षी ।
जघन्यज-.-५५२-नानोमा। जगतस्त्रष्ट्ट-पु.-२००-(शे० ४८)-२४२.
द्र, अनुजशब्दः । द्र० अट्टहासिन्शब्दः ।
*पश्चाज्जातः इति जघन्यजः । जगद्दीप-धु-९८-(शे० १०) सूर्य.
जघन्यज--८९४--. द्र० अंशुशब्दः ।
ट्र० अन्त्यवर्णशब्दः । जगद्रोणि-५-२०० (शे. ४८)-२४२.
जघन्ये जातः इति जघन्यजः । द्र० अट्टहासिन्शब्दः ।
जङ्गम-1०-१४५४- भ, हालतु यासतुं. जगद्वहा-स्त्री-९३८-(शे०१५७)-५॥.
द्र० चरशब्दः । द्र० अचलाशब्दः ।
* भृशं गच्छति इति जङ्गम', अकौटिल्येऽप्यभिः जगन्नाथ-.-२१८-विशु.
घानाद् यत् । ट्र० अच्युतशब्दः ।
जङ्गमान्यत्-न०-१४५४-स्था१२, स्थि२. *जगतां नाथः इति जगन्नाथः ।
स्थावर । जगर-५-७६६-मन्त२, क्य.
जङ्गल-'--.--६२२-भांस, द्र० उरच्छदशब्दः।
द्र आमिषशब्दः । *जायते इति जगरः, "जठर"-(उणा-४०३) *जायन्ते रुधिराद् इति जङ्गल पुनपुसकः, इत्यरे निपात्यते, जागतीति वा बाहुलकाद् इस्वः ।
'ऋजनेर्गोन्तश्च”–(उणा-४६७) इत्यलः । जगल-पु-९०४-मदिराने! अ६१, भवन! नायो।
जङ्गल-'--.-९५३--पाणी वगरना देश. भाग.
निर्जल [जाङ्गल-शि. ८४] । D मेदक, मद्यपक ।
*जायन्ते स्थलान्यत्र इति जङ्गलः स्थलप्रायः, *भृशं गलति इति जगल: पृपोदरादित्वात् ।
"ऋजनेऽन्तश्च"-(उणा-४६७) इत्यल: प्रज्ञायणि जग्धि-धु-४२३-मान, पा.
जाङ्गलोऽपि । द्र० अदनशब्दः ।
जया-स्त्री-६१४- . *अदनं इति जग्धिः , "यपिचादो जग्ध-"
प्रसृता, नलकिनी । ॥४।४।१६।।।
*जायते इति जङ्घा, "स्थातिजनिभ्यो घः" जघन-10-६०८-स्त्रीनीने मागोमाग (उगा-१०९) जङ्घन्यते वा ।
*हन्यते इति जघनं "हनेतजघौ च' -(उणा- | जङ्घाकर-पु-४९४-(शि. ३८)-पाय.. २७२) इत्यनः, स्त्रीकटेरग्रभागः ।
जाजिक, जङ्घाकरिक । जघनेफला--स्त्री-११३३- Sad वृक्ष, । जङ्घाकरिक-५-४९४-पायो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org