________________
प्रक्रियाकोशः
गन्धमूषी, गन्धमूषिका ।
* इति शब्देन उपलक्षिता उन्दरी छुन्दरी पृषोदरादित्वात् । छुरिका स्त्री - ७८४ - (शि. १८) घरी. द्र० असिधेनुशब्दः । छुरी- स्त्री - ७८४-७२१.
० असिवेनुशब्दः ।
रति छिनत्ति इति छुरी । छेक-५-३४३ - अत्यन्त होशियार.
विदग्ध [ छेकाल, छेकिल, छइल्ल,
शे.८२] ।
यति छिनत्ति मूर्ख दुष्टचित्तानि इति छेकः "निष्कतुरुष्क" - ( उणा - २६ ) इति कान्तो निपात्यते ।
छेक - (.). -५ - १३४३-६२ पासा पशु, पक्षी.
શબ્દથી
ज - ५ - ६ - ( प. ) - (15 अरण वाय લગાડાતા શબ્દ, દા, ત. જલજ जकुट-५ न.-१४२४ - ( शि. १२७) युगल, मेनु
लड़
द्र० द्वितयशब्दः ।
जक्षण - न.-४२३ - जावु, भोजन.
द्र० अदनशब्दः ।
*जश्यते इति जक्षणम् । जगच्चक्षुष्- ५ - ९८- सूर्य,
द्र० अशुशब्दः ।
*जगतां चक्षुः इति जगच्चक्षुः प्रकाशकत्वात् । जगत्-न.-१३६५-३६, दुनिया.
[] लोक, विटप, 'पिष्टप', विश्व, भुवन, जगती ।
गच्छतीत्येव शील इति जगत् क्लीवलिङ्गः, "दिद्युद्दह " - ||५|२१८३॥ इति क्विपि निपात्यते । जगत्-न. - १४५४- सासतु भासतु, वंगभ अ. ३६
२८१
Jain Education International
जगत्कर्तृ
] गृह्य |
* यन्ति आत्मनो भयमिति छेका: "निष्कतुरुष्क" - ( उणा - २६ ) इति के निपात्यते । छेकाल-५-३४३ - (शे० ८२ ) - अत्यन्त होशियार. इ०छेकशब्दः ।
छेकिल-५- ३४३ - ( शे. ८२ ) - अत्यन्त होशियार. द्र०छेकशब्दः ।
छेद-५-३७२-५.
छेदित- ५ - १४९० - हायेलु, अपेल. द्र०कृत्तशब्दः ।
卐
कर्तन, कल्पन, वर्धन | छेदन इति छेदः ।
“ज”
"छद्रेण द्वैधीकरणे", छेद्यते इति छेदितम् ।
८०इङ्गशब्दः ।
गमनशील' इति जगत् "दिद्युज्जगत्" - ॥५॥२८३ || इति क्विपि साधुः । जगती - स्त्री - ९३७ - पृथ्वी.
६० अचलाशब्दः ।
गच्छन्त्यस्यां इति जगती “गमेचि " -
( उणा - ८८५ ) इतिकः " अधातूहदितः ॥२४२॥ इति ङीः ।
जगतीं - स्त्री - १३६५ - सोड, हुनिया.
द्र० जगत्शब्दः ।
* गच्छन्त्यस्यां इति जगती "गमेडिद्वेच " - ( उणा८८५) इति कतुः “अधातूहदितः ॥२|४|२|| इति ङीः ।
जगत्कर्तृ - - २१२ मा
द्र० अजशब्दः ।
* जगतां कर्ता इति जगत्कर्ता, यौगिकत्वात् विश्वसृड् इत्यादयः ।
For Private & Personal Use Only
www.jainelibrary.org