________________
प्रकियाकोशः
९५२) इत्यस् जाता वेदा अस्मादिति वा प्रपोदरा
दित्वात् ।
जाता पत्या स्त्री-५३९ सुवावडी स्त्री.
[] विजाता, प्रजाता, प्रसूतिका । * जातमपत्यमस्या इति जातापत्या । जाति- स्त्री - ११४७-यमेली, ल
मालती, 'सुमनस्, (सुमना ), जाती' । * जायतेऽस्यां पुष्पादि इति जातिः । arfa-el-3434-24141-4 old, sold. [] सामान्य [जात शि० १३६ ] । * जायतेऽस्या जातिः, गौरयं गौरयमित्यादिसशाभिधानज्ञानहेतुः जातमपि । जातिकेाश - न. - ६४३ - नयइल.
→ जातिफल, (जातीफल), [ सौमनस, पुटक, मदशौक, कोशफल शे. १३२ ] ।
* जातिलतायाः कोश इति जातिकोश जाति
सस्याख्यम् ।
जातिफल - 1. - ६४३ - नयइस
द्र० जातिकोशशब्दः ।
* जात्याफलं इति जातिफलम् । जातिमात्रजीविन् - ५ - ८५५ - जति मात्रथा
જીવનાર બ્રાહ્મણ.
द्विजब्रुव ।
* जातिमात्रेण जीवति इति जातिमात्र जीवी । 'जाती' - स्त्री - ११४७ - नई
द्र० जातिशब्दः ।
जातीफल - २० - ६४३ - नयइस. ८० जातिकोशशब्दः ।
जातु - अ. - १५३३ श्रेष्ठ वत.
कदाचित्, कर्हिचित् ।
२९१
* जायते इति जातु यथा: - " न जातु कामः कामानामुपभोगेन शाम्यति” । (जानुकार) - ५ - १०३ - माराहि १८ सूर्यना पारि પાશ્વિક દેવા.
जातोक्ष-५- १२५८ - युवान जगह
* उत्पन्न उक्षा इति जातोक्षः जातमहद्वृद्धादुक्ष्णः “कर्मधारयात्” । ७१३९५ ॥ इत्यत् समासान्तः ।
Jain Education International
जात्य -५ -५०३-मुवान. द्र० अभिजातशब्द:
* जातौ साधुः इति जात्यः । जात्य - १०-१४३९ - मुख्य, प्रधान. द्र० अग्रेसरशब्दः !
* जातौ साधुः इति जात्यम् । जानकी स्त्री - ७०३ सीता.
[] वैदेही, मैथिली, सीता, धरणीसुता । * जनकस्यापत्य इति जानकी ।
जानि - स्त्री - ५५८ - (शे० - ११७) - भाता.
६० अम्बाशब्दः ।
जानु - ५ - ६१४- साथणनी गांड, ढीं यण, घूटांग. कील, अष्टिवत् ।
* जायतेऽनेनाकुञ्चनादि जानुः, पुंक्लीवलिङ्गः "कृवापा " - ( उणा १ ) इत्युण् । जानुदघ्न- १०-६०१ - दीं यशु प्रमाणु. जानुद्वयस, जानुमात्र ।
* जानुः प्रमाणमस्येति जानुदध्नम् । जानुद्वयस न.-६०१ - दीं या प्रभाणु, जानुदध्न जानुमात्र ।
* जानुः प्रमाणमस्येति जानुद्वयसम् । जानुमात्र - न . - ६०१ -डींयण प्रमाण. [ जानुदध्न, जानुद्वयस । * जानुः प्रामाणमस्येति जानुमात्रम् । जापक- ५ - ६४६ - मलयागिरि पीतयं हन
जामि
| कालीयक [ कालानुसार्य शि. ५२ ] | * जापकाद्रिभवत्वाज्जापकं कालानुर्सायमपि । जामदग्न्य- ५ - ८४८ - परशुराम, भग्नो पुत्र. राम, भार्गव, रेणुकासुत, 'रेणुकेय',
1
( पशुराम, परशुराम शि. ७४) ।
गर्गादित्वाद्
* जमदग्नेरपत्यं इति जामदग्न्यः,
यञ् ।
जामातृ-५ -५१८-०४भाव.
* जायां प्रजायां मिन्वन्ति तमिति जामाता,
" जायामिगः " - ( उणा - ८६० ) इति तृः । जामि- स्त्री - ५५३- पडेन.
For Private & Personal Use Only
www.jainelibrary.org