Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 332
________________ तार ३१२ अभिधानव्युत्पत्तितार--१४०२-भस्त भावी नतो अवा * तारस्यारिस्तारारिः ।। ઉંચે સ્વર. तारुण्य-न.-३३९ दुवानी, ता. * यद् दन्तिलः यौवन । "नृणामुरसि मन्दस्तु, द्वाविंशतिविधो ध्वनिः ।। * तरुणस्य भावः कर्म वा तारुण्यम् । स एव कण्ठे मध्यः स्यात् तारः शिरसि गीयते । ताकि क-y-८६३-६श ना२. तार-५-१४०९-सत्यत अन्य सवार. * तर्क: प्रयोजनमेषां ताकि काः । * तारयति स्वर-स्थानेभ्यः स्थानान्तर नयति ताय--२३१-२.. तार: । द्र० अरुणावरजशब्दः । तारक-५-९२-ज्योतिषिदेव. *तृक्षस्यापत्यं ताक्ष्य:, गर्गादित्वाद् यत् । तारक-.-६९९-51 प्रति वासुदेव. ताय पु-१२३२-घोडे.. * तारयति तारकः । द्र० अर्वेन्शब्दः । * तृक्षस्यापत्यं तायः । तारका-त्रि-१०७-नक्षत्र तास. ताश्य ध्वज-j-२१४-विषY. द्रउडुशब्दः । द्र० अच्युतशब्दः । * तरतीति तारका, त्रिलिङ्गः, "तारकावर्णका' * तायो वजाऽस्य ताक्ष्य ध्वजः । ||२।४।११३।। इत्यादिना इत्वाभावः । ताक्ष्य शैल-न.-१०,३--२२।न, २सक्ती हास (तारका)-५७५-मांजनी जी. હળદરના કવાથનું બનાવેલું 0 तारा, कनीनिका । 0 रसगर्भ', [रसयात, रसाग्र शि. ५२] । (तारकान्तक)-५-२०९-अतिअ. * ताक्षर्यशैले कुल्तायां भवत्वात् ताक्ष्य शैलम्। द्र० उमासुतशब्दः । ताल--२०.२-॥ सने रिया- परिभाण भवाय. * तारकाख्यदानवस्य अन्तकस्तारकान्तकः । * क्रियया-अवोपनिाक्रमणादिकया कालस्य तारकोरि--२०९-अति. मान परिच्छेदक तन्यते प्रतिष्ठीयतेऽनेन तालः चञ्चट्र० उमासुतशब्दः । त्पुटादिः । गेयाया गानक्रियायाः काले नियमहेतु* तारकदानवस्य अरि: तारकारिः । रित्येके । यद दन्तिल:तारजीवन--1.-१०४४ (श. 113)-सान "ता शेयाः कलापाताः, पादभागास्तथैव च । द्र० अर्जुनशब्दः । मात्रा च परिवर्तश्च, वस्तु चैव विशेषतः ।" तारा-धु-स्त्री-१०७-नक्षत्र तारा. ताल -५-५९६-पाणी रेसी यांना पाणे दाथ, हायने ने. ट्र. उडुशब्दः । चपेट, प्रतल, तुल, प्रहस्त, तालिका । * तरन्त्यनया ताग, प्रीपुसलिङ्गः, “गिदादयः" * तलति तालः । (५।३।१०८) इत्यन्तो निपात्यते । ताल-५-५९५- मध्यमा सहित समावे ताग- स्त्री--५७५-मांगनी . તેટલી લંબાઈ 0 कनीनिका, (तारका) । 0 मध्यमया ततेऽशुष्ठे तान्यते तालः । **तरयति तमस्तारा, पुत्रीलिङ्गः, के तारकाऽपि । ताल-1.-१०५९-५२तास. ट्र० आलशब्दः । तारारि-५-१०५५-दीरासी माक्षि धात. * ताल' हरितालेकदेशी भीमवत्, ताडयति ताप्य, नदीज, कामारि, विटमाशिक । इति वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386