Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तृष्णजू
३२२
अभिधानव्युत्पत्तितृष्णज-.-.३९३--तरस्यो.
तेजसार्वर्तनी-स्त्री ९०८-यातु वानी सी. द्र० तृषितशब्दः ।
___ तैजस हेमादि वदहेवन्यतेऽनया तैजसावर्तनी । **तृष्यतीत्येवं शील स्तृष्णक् । तृपि धृषि'-- तैत्तिर--१४१५-ततरनो सभूख. 1५२१८०|| इति नजिङ् ।
0 तित्तिरीणां समूहः तैत्तिर: । 'पठ्याः तृष्णज----४२०.-सोनी.
समूहे' । ६।२१९॥ इत्यण । द्र०अभिलापुकाब्दः ।
तैल-धुन.-४१७-तेस. *तृष्णाशीलः तृष्णक ।
। स्नेह, अभ्यञ्जन । तृष्णा-स्त्री-३८३ - पिपासा, त२स.
* तिलानां विकारस्तेलम् । पुक्लीबलिङ्गः । द्र०अपलासिकाशब्दः ।
तौलपणिक-y-६४२ गोशीप चन्दन. *तर्पण तृष्णा, 'मृगयेच्छा --' ॥५॥३।१०१।। - हरिचन्दन, गोशीर्ष । इति नङ् ।
* तैलपणो' गिरिराकरोऽस्त्यस्य तैलपर्णिकः । तष्णा -स्त्री-४३०- ४, मनोरथ.
पुलिङ्गः । गौडस्तु- 'गोशीर्ष तैलपर्णिकम्' इति द्र०अभिलापशब्दः ।
क्लीचमाह । "तपण तृष्णा ।
तेलपायिका-स्त्री-१३३७ -वागण तष्णाक्षय-पु-३०४-शान्ति, उपशम.
1] परोष्णी, [निशाटनी शि. १२० । शम, शान्ति, समथ, उपशम ।
* तेल पिवतीव तेलपायिका, नित्यमास्य*तृष्णायाः-गद्धस्य क्षयः तृष्णाक्षयः ।
विकासात् । निशाटन्यपि ।। तेजन-५-१९९२-भु नाभनु यास.
रौलस्फटिक --१०६८-तेवन २३टि गुन्द्र, मुज, शर ।
भलि. *तेजयति शिनोति वा तेजनः ।
* तैलकान्तिः स्फटिकः तैलस्फटिकः । 'तेजन'-५-११५३-वांस
तौलाटी-स्त्री-१२१५-भभ। सीवाण द्रस्तृणध्वजशब्दः। तेजन न.-१०१- श.
0 वरटा, गन्धोली, 'वरटी' । प्रकाश, उद्घोत, आलोक, वर्चस आतप ।
* तैलमटति तैलाटी । *तेजयति तेजः ।
तैलिन्-धु-९१७-चांयी. तेजित-न.-१४८४-ती राय
धूसर, चाक्रिक, [ तैलिक, तिलन्तुद निशात, शित, शात, निशित, क्ष्णुत ।
शि. ८० ] *तेज्यते स्म तेजितम् । तेन-अ.-१५३७ (शि. १:८)-डेतु, ४।२९.
* तैलमस्त्यस्य तैली, तिलन्तुदोऽपि ।
तैलिक-धु-९१७(-शि. ८०-चांयी. । यत, तद् ततस, [येन शि. १३८] ।
धूसर चाक्रिक, तैलिन् , [तिलन्तुद शि. ८०] *यथा-येन दाता तेन लाध्यः ।
तैलिशाला-श्री-९९७-तेजना घी, घाणीनु तेमन-.-३९९-४४ी, व्य .
स्थान. निष्ठान, (उपसेचन, क्नोपन) । *तिमति-आदी भवति अनेन तेमनमुपसेचनम्,
0 ,तैलिशाल,' यन्त्रगृह । क्नोपनाख्यम् ।
** तैलिनः शाला तैलिशाला । तेर-न.-५७२ (शे. १२०)-भुम.
तैलीन--.-९६७-तरतुं त२. ट्र०आननशब्दः ।
तिल्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386