________________
तृष्णजू
३२२
अभिधानव्युत्पत्तितृष्णज-.-.३९३--तरस्यो.
तेजसार्वर्तनी-स्त्री ९०८-यातु वानी सी. द्र० तृषितशब्दः ।
___ तैजस हेमादि वदहेवन्यतेऽनया तैजसावर्तनी । **तृष्यतीत्येवं शील स्तृष्णक् । तृपि धृषि'-- तैत्तिर--१४१५-ततरनो सभूख. 1५२१८०|| इति नजिङ् ।
0 तित्तिरीणां समूहः तैत्तिर: । 'पठ्याः तृष्णज----४२०.-सोनी.
समूहे' । ६।२१९॥ इत्यण । द्र०अभिलापुकाब्दः ।
तैल-धुन.-४१७-तेस. *तृष्णाशीलः तृष्णक ।
। स्नेह, अभ्यञ्जन । तृष्णा-स्त्री-३८३ - पिपासा, त२स.
* तिलानां विकारस्तेलम् । पुक्लीबलिङ्गः । द्र०अपलासिकाशब्दः ।
तौलपणिक-y-६४२ गोशीप चन्दन. *तर्पण तृष्णा, 'मृगयेच्छा --' ॥५॥३।१०१।। - हरिचन्दन, गोशीर्ष । इति नङ् ।
* तैलपणो' गिरिराकरोऽस्त्यस्य तैलपर्णिकः । तष्णा -स्त्री-४३०- ४, मनोरथ.
पुलिङ्गः । गौडस्तु- 'गोशीर्ष तैलपर्णिकम्' इति द्र०अभिलापशब्दः ।
क्लीचमाह । "तपण तृष्णा ।
तेलपायिका-स्त्री-१३३७ -वागण तष्णाक्षय-पु-३०४-शान्ति, उपशम.
1] परोष्णी, [निशाटनी शि. १२० । शम, शान्ति, समथ, उपशम ।
* तेल पिवतीव तेलपायिका, नित्यमास्य*तृष्णायाः-गद्धस्य क्षयः तृष्णाक्षयः ।
विकासात् । निशाटन्यपि ।। तेजन-५-१९९२-भु नाभनु यास.
रौलस्फटिक --१०६८-तेवन २३टि गुन्द्र, मुज, शर ।
भलि. *तेजयति शिनोति वा तेजनः ।
* तैलकान्तिः स्फटिकः तैलस्फटिकः । 'तेजन'-५-११५३-वांस
तौलाटी-स्त्री-१२१५-भभ। सीवाण द्रस्तृणध्वजशब्दः। तेजन न.-१०१- श.
0 वरटा, गन्धोली, 'वरटी' । प्रकाश, उद्घोत, आलोक, वर्चस आतप ।
* तैलमटति तैलाटी । *तेजयति तेजः ।
तैलिन्-धु-९१७-चांयी. तेजित-न.-१४८४-ती राय
धूसर, चाक्रिक, [ तैलिक, तिलन्तुद निशात, शित, शात, निशित, क्ष्णुत ।
शि. ८० ] *तेज्यते स्म तेजितम् । तेन-अ.-१५३७ (शि. १:८)-डेतु, ४।२९.
* तैलमस्त्यस्य तैली, तिलन्तुदोऽपि ।
तैलिक-धु-९१७(-शि. ८०-चांयी. । यत, तद् ततस, [येन शि. १३८] ।
धूसर चाक्रिक, तैलिन् , [तिलन्तुद शि. ८०] *यथा-येन दाता तेन लाध्यः ।
तैलिशाला-श्री-९९७-तेजना घी, घाणीनु तेमन-.-३९९-४४ी, व्य .
स्थान. निष्ठान, (उपसेचन, क्नोपन) । *तिमति-आदी भवति अनेन तेमनमुपसेचनम्,
0 ,तैलिशाल,' यन्त्रगृह । क्नोपनाख्यम् ।
** तैलिनः शाला तैलिशाला । तेर-न.-५७२ (शे. १२०)-भुम.
तैलीन--.-९६७-तरतुं त२. ट्र०आननशब्दः ।
तिल्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org