Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
३२३
त्रयीतनु. * तिलानां क्षेत्र तैलीनम् । ईनजि तैलीनम् । । द्र० करकशब्दः ।। तैष-पु-१५२- पो५ महीने.
तोयद-५-१८-(प.)-भेव, वाण. पौष, सहस्य ।
* तोय ददाति तोयदः । * तिष्येण-पुष्येण युक्ता पौण मासी रोषी, साऽ- तोयधि---१८--(५.)-समुद्र. स्यास्ति तैषः।
द्र० अकूपारशब्दः । तोक-न.-५४२-संतति, छ .
तोरण-'न०-१००७-भरास, पारनु वार. द्र० अपत्यशब्दः ।
। बहिर्धार । * पुरे दुहितरि च तोति-हिनस्ति दुःख तोकम् ,
* मङ्गलार्थ तोरयन्त्यत्र तोरणम् , पुकीबलिङ्गः। 'भीण-' (उगा-२१) इति कः ।
तौर्यत्रिक-न.-२७९-गति सनेवानिवसहित नृत्य 'तोकक'--१३२९-यात पक्षी.
[] नाट्य ।
* तूर्यस्येदं त्रिनमाण तौर्यत्रिकम् । द्र. चातकशब्दः। तोक्म धु-११७०-वीस नव.
तौलिकिक घु-९२१ -
यि२, यिता.
[] रङ्गाजीव, चित्रकृत , [चित्रकर शि. ८1] । * तुज्यते तोक्मः, 'रुक्मग्रीष्म-' (उणा-३४६)
* तूलिकालिखन शिल्लमस्य तौलिकिकः । इति मे निपात्यते ।
त्यक्त-.-१४७५-छाडी हाये, तनु . तोत्र--.-८९३-१४१६ बरे वानी ५रोणे,
द्र० उज्झितशब्दः । यामु४.
* त्यज्यते स्म त्यक्तम् । प्रतोद, प्रवयण, प्राजन, तोदन ।
त्याग-५-३८६-हान, त्याग. * तुद्यतेऽनेन तोत्रम् , 'नीदाम्ब्'-1५।३।८८।।
द० अंहतिशब्दः । इति ।
त्यजन' त्यागः । तोत्र-.-१२३०-वासना पराग
त्रपा-स्त्री-३११-दान, शरभ. 0वेणुक, 'बैणुक'।
0 व्रीडा, लज्जा, मन्दाक्ष, (शूका), ह्री, ___* तुद्यतेऽनेन तोत्त्रम् , 'नीदाम्बू'- ।।३।८८॥ [ब्रीड, शूका, मन्दाक्ष शि. 1८] । इति त्रट् ।
* त्राप्यते त्रपा । तोदन-न.-८९३-हासिवाना परोण, यामु४. पु-.-१०४२ --(शे.-180) ४२, सासु द्र० तोत्रशब्दः।
द्र० आलीनशब्दः । * तुद्यतेऽनेन तोदनम् ।
* जपते इवानराशुद्रवणात् ऋयु । क्लीबलिगः, तोमर-५ न.-७८७-२वया मानु शस्त्र
'भृमृतृ-' (उणा-७१६) इत्युः । 0 सर्वला ।
त्रपुबन्धक-न-१०४१-(शे. 180)-सासु. * ताम्यत्यनेन तोमरः, पुक्लीबलिङ्गः, “जठर। त्रपुसी-स्त्री-११८९-31:31. ऋकर-' (उगा-४०३) इत्यरे निपात्यते ।
द्र० एरिशब्दः ।
* अपत इव २.
पुसी, (तोमर)-५ ५.-७८० ----2kyो मे
पेरुसः' (उगा
५७८) । तोय--1०-१०६९-पाणी
त्रयी-स्त्री-२४९-बाप प्रा . द्र० अपशब्दः ।
* योऽवयवा अस्याः त्रयी । * तुदति तुयते वा तोयम् . 'शिक्यास्य- त्रयीतनु-५-९८-सूय. (उणा-३६४) इति ये निपात्यते ।
ट्र० अंशुशब्दः । तोयडिम्भ-१६६(-शे. १3०-)पाणीना ४२१.
* यो वेदास्त्रयी सा तनुरस्य त्रयीतनुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386