Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 345
________________ ३२५ त्रिपिष्टप (५।३।८२) इति कप्रत्यये दिवमति सिद्धम् । त्रिशू-यु-१९६-महादेव, शिव, श°४२. द्र० अट्टहासिन्शब्दः ।। ** तिस्रो दृशो यस्य स त्रिदृक् । ललाटे नेत्रयोगात् । यौगिकत्वात् विषमनेत्र इत्यादि । त्रिधा-अ. -१५४२-(श०-२०६)-ए-आरे. [त्रेधा शे. २०६] । त्रिधातुक-पु-२०७-(शे०-१२)-गणेश, विनाय3, द्रआखुगशब्दः । त्रिधामन्-पु-२१९-(श०-१७)-विपशु, ना२। य. द्र० अच्युतशब्दः । त्रिनेत्र-धु-१६ (प.)-२४२. * त्रीणि नेत्राणि अस्य त्रिनेत्रः । त्रिपत्रक-धु-११३६-पाश वृक्ष मापरानु प्रक्रियाकोशः द्र० अधीश्वरशब्दः। * त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकालविद-५-२३२-४६, सुगत. द्र० अद्वयशब्दः । * त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकूट-५-१०३०-निटाय. द्र० त्रिककुद्शब्दः । * त्रीणि कूटानि अस्य त्रिकूटः । गित-पु-(५.१.)-९५८-त्रिगत देश,(मार પ્રાંતને એક દેશ.) । जालन्धर । * तिस्त्रो गर्ता अत्रेति त्रिगर्ताः । त्रिगुणाकृत-न०-९६८३वार या मेरे मेत२. ट्र० तृतीयाकृतशब्दः । * त्रिगुणा क्रियते स्म त्रिगुणाकृतम्, त्रिविलिखितम् , 'संख्यादेर्गुणात्' ।७।२।१३६।। इति डाच् । त्रिदश-पु-८८-देव. द्र० अनिमिषशब्दः । * त्रिः दश त्रिदशाः, 'प्रमाणीसांख्याइडः' ७।३।१२८।। इति डः। "त्रिंशादेता देवतात्रिंशदेतास्त्रिंशदक्षरा विराडू' इति श्रुतेः । तिस्रो क्शा वयो ऽवस्था येषां ते त्रिदशास्त्रिंशदवर्षा मनुष्ययुवानः त्रिदशा इवं त्रिदशा इति वा । त्रिदशदीपिका-स्त्री-१०८१-२॥ नही. द्र० ऋषिकुल्याशब्दः । * त्रिदशानां दीपिका । (त्रिदशावास)-पु-८७-२०. द्र: ऊर्ध्व लोकशब्दः । * त्रिदशानामावासः । (त्रिदिवाधीश)-५-८८-हेव. द्र० अनिमिषशब्दः । त्रिदिव-धु-१०-८७-२, देवो. द्र० ऊर्ध्व लोकशब्दः । * तृतीय दिवं लोकस्त्रिदिवम्, पुक्लीबलिङ्गः, मयुख्यसकादित्वात् समासस्तीयलोपश्च । अत्र दीव्यन्ति अस्मिन्निति घर्थे 'स्थादिभ्यः कः' - पलाश, कि शुक, ब्रह्मपादप, 'पर्ण, वातप्रोथ'। * त्रीणि पत्राणि अस्य त्रिपत्रकः । त्रिपथ-०-९८६-यांण २२ता भणे ते स्थान. 0त्रिक । * त्रयाणां पथां समाहारस्त्रिपथम् । त्रिपथगा-स्त्री-१०८१- नही. द्र० ऋषिकुल्याशब्दः । * त्रिपथेन गच्छति त्रिपथगा, त्रिमाग गाऽपि । त्रिपदी-स्त्री-१२३०-बाथानात,बाथानीय જધાને બાંધવાની દોરી. * त्रयः पादा अस्यां त्रिपदी । द्वयोरग्रजब्धयोरेकस्यां च पश्चिमजवायां गजस्य बन्धनमित्यर्थः। त्रिपाव-धु-२१९-(शे०-१७)-वियु, ४. द्र० अच्युतशब्दः । (त्रिपिष्टप)-५-८७-२वा. द्र० ऊर्ध्व लोकशब्दः । * तृतीयं विष्टपं त्रिविष्टपम । त्रिपिष्टपमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386