Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
अभिधानम्युत्पत्ति
त्रास-पु-३२१-२५भात आनी पडतो भय. त्रासदायिन्--४७९-त्रास सापना२.
0 शकुर । त्रिक-1०-६०८-qiसानी नाये -ने साथ ની સંધિને ભાગ. ___* पृष्ठवंशस्याऽधस्तादुर्वोः सन्धौ त्रिसङ्घट्टस्त्रिकम् । स ख्याडते-' ॥६।४।१३०॥ इति कः । त्रिक-न०-९८६-या । सस्तो मे थाय ते २थान.
- त्रिपथ ।
* त्रयोऽवयवा अस्य त्रिकम् । त्रिककुत्र-पु-२१९-(शे०-१७)-विर, नारायण,
त्रयीमुख 'त्रयीतेजोमयो भानुः' इति स्मृतेः । त्रयीमुख-धु-८११-श्राझए.
द्र० अग्रजशब्दः ।
* त्रयी-ऋग्यजुसामवेदा मुखेऽस्य त्रयीमुखः । । त्रस-१०-१४५४- म.
द्र० इङ्गशब्दः ।
* त्रस्यति चलत्वात् त्रसम् । वस-10-६०३-(श०-१२५)-६४य.
- स्तनान्तर, हृद्, हृदय, [3 गुणाधिष्ठानक शे०-१२५] । असयोनि-स्त्री.-१३५७-३सवानी 84ત્તિનું સ્થાન.
___* त्रसानां जीवानां योनय-उत्पत्तिस्थानानि । त्रसर-पु.-९१३-१४२नु वयवान साधन. (तासनी)
- सूत्रवेष्टन ।
*त्रस्यति वलति त्रसरः; 'जठर-' (उणा-४०३) इति बहुवचनाद् रः । त्रस्त-धु-३६५ (शे० ८४)-४७१.
द्र० कातरशब्दः । त्रस्नु-धु-३६५ (शे०६४)-सी3.
द्र० कातरशब्दः । त्राण--.-१४९७-२क्षय ४२२ .
द्र० अवितशब्दः । ___* त्रायते बातम् , 'ऋहीघ्रा'-(४।२।७६) इति । क्तस्य वा नत्वम् । त्राण-१०-१५२३-२क्षण
। रक्ष्ण, 'रक्षा' ।
* ब्रायते त्राणम्, अनट् । चात-न०-१४९७-२क्षण राये
द्र० अवितशब्दः ।
* त्रायते त्रातम् । त्रापुष-१०-१०४३-(शे०-११२) ३५.
द्र० कलधौतशब्दः । त्रायत्रिशपति-धु-१७४-(श०-31)न्द्र
द्र. अच्युताग्रजशब्दः ।
द्र० अच्युतशब्दः । त्रिककुद-पु-१०३०-त्रिपुटारय.
0 सुवेल, त्रिमुकुट, त्रिकूट ।
* त्रीणि ककुदानि ककुदाकाराणि शिखराणि अस्य त्रिककुद् 'त्रिककुद् गिरौ' ।७।३।१६८।। इति ककुदादेशः । त्रिकटु-१०-४२२-४, भरी, अने ५२ मेत्रણનું મિશ્રણ
D व्युषण, व्योष [त्रिकटुक शि०-२४] । ___ * त्रीणि कटूनि ऊषणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकटु, त्र्युषणम्, त्रिकटुकमपि ।त्रिकटुक-१०-४२२-(शि०-२९)-भू भरी भने પીપર એ ત્રણનું મિશ્રણ.
0 त्र्युषण, त्र्योष [त्रिकटुक शि०-२४] ।
* त्रीणि कनि उपणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकट, त्र्युषणम् त्रिकटुकमपि । त्रिकण्टक-धु-११५६-गो५३.
द्र० गोक्षुरशब्दः ।
* त्रयः कण्टका अस्य त्रिकण्टकः । त्रिकाय-५-२३४-९६, सुगत.
द्र० अद्वयशब्दः ।
* त्रयः काया निर्माणाद्या अस्य त्रिकायः । त्रिकालविद-धु-२४-सरित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386