________________
अभिधानम्युत्पत्ति
त्रास-पु-३२१-२५भात आनी पडतो भय. त्रासदायिन्--४७९-त्रास सापना२.
0 शकुर । त्रिक-1०-६०८-qiसानी नाये -ने साथ ની સંધિને ભાગ. ___* पृष्ठवंशस्याऽधस्तादुर्वोः सन्धौ त्रिसङ्घट्टस्त्रिकम् । स ख्याडते-' ॥६।४।१३०॥ इति कः । त्रिक-न०-९८६-या । सस्तो मे थाय ते २थान.
- त्रिपथ ।
* त्रयोऽवयवा अस्य त्रिकम् । त्रिककुत्र-पु-२१९-(शे०-१७)-विर, नारायण,
त्रयीमुख 'त्रयीतेजोमयो भानुः' इति स्मृतेः । त्रयीमुख-धु-८११-श्राझए.
द्र० अग्रजशब्दः ।
* त्रयी-ऋग्यजुसामवेदा मुखेऽस्य त्रयीमुखः । । त्रस-१०-१४५४- म.
द्र० इङ्गशब्दः ।
* त्रस्यति चलत्वात् त्रसम् । वस-10-६०३-(श०-१२५)-६४य.
- स्तनान्तर, हृद्, हृदय, [3 गुणाधिष्ठानक शे०-१२५] । असयोनि-स्त्री.-१३५७-३सवानी 84ત્તિનું સ્થાન.
___* त्रसानां जीवानां योनय-उत्पत्तिस्थानानि । त्रसर-पु.-९१३-१४२नु वयवान साधन. (तासनी)
- सूत्रवेष्टन ।
*त्रस्यति वलति त्रसरः; 'जठर-' (उणा-४०३) इति बहुवचनाद् रः । त्रस्त-धु-३६५ (शे० ८४)-४७१.
द्र० कातरशब्दः । त्रस्नु-धु-३६५ (शे०६४)-सी3.
द्र० कातरशब्दः । त्राण--.-१४९७-२क्षय ४२२ .
द्र० अवितशब्दः । ___* त्रायते बातम् , 'ऋहीघ्रा'-(४।२।७६) इति । क्तस्य वा नत्वम् । त्राण-१०-१५२३-२क्षण
। रक्ष्ण, 'रक्षा' ।
* ब्रायते त्राणम्, अनट् । चात-न०-१४९७-२क्षण राये
द्र० अवितशब्दः ।
* त्रायते त्रातम् । त्रापुष-१०-१०४३-(शे०-११२) ३५.
द्र० कलधौतशब्दः । त्रायत्रिशपति-धु-१७४-(श०-31)न्द्र
द्र. अच्युताग्रजशब्दः ।
द्र० अच्युतशब्दः । त्रिककुद-पु-१०३०-त्रिपुटारय.
0 सुवेल, त्रिमुकुट, त्रिकूट ।
* त्रीणि ककुदानि ककुदाकाराणि शिखराणि अस्य त्रिककुद् 'त्रिककुद् गिरौ' ।७।३।१६८।। इति ककुदादेशः । त्रिकटु-१०-४२२-४, भरी, अने ५२ मेत्रણનું મિશ્રણ
D व्युषण, व्योष [त्रिकटुक शि०-२४] । ___ * त्रीणि कटूनि ऊषणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकटु, त्र्युषणम्, त्रिकटुकमपि ।त्रिकटुक-१०-४२२-(शि०-२९)-भू भरी भने પીપર એ ત્રણનું મિશ્રણ.
0 त्र्युषण, त्र्योष [त्रिकटुक शि०-२४] ।
* त्रीणि कनि उपणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकट, त्र्युषणम् त्रिकटुकमपि । त्रिकण्टक-धु-११५६-गो५३.
द्र० गोक्षुरशब्दः ।
* त्रयः कण्टका अस्य त्रिकण्टकः । त्रिकाय-५-२३४-९६, सुगत.
द्र० अद्वयशब्दः ।
* त्रयः काया निर्माणाद्या अस्य त्रिकायः । त्रिकालविद-धु-२४-सरित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org