________________
३२५
त्रिपिष्टप (५।३।८२) इति कप्रत्यये दिवमति सिद्धम् । त्रिशू-यु-१९६-महादेव, शिव, श°४२.
द्र० अट्टहासिन्शब्दः ।।
** तिस्रो दृशो यस्य स त्रिदृक् । ललाटे नेत्रयोगात् । यौगिकत्वात् विषमनेत्र इत्यादि । त्रिधा-अ. -१५४२-(श०-२०६)-ए-आरे.
[त्रेधा शे. २०६] । त्रिधातुक-पु-२०७-(शे०-१२)-गणेश, विनाय3,
द्रआखुगशब्दः । त्रिधामन्-पु-२१९-(श०-१७)-विपशु, ना२। य.
द्र० अच्युतशब्दः । त्रिनेत्र-धु-१६ (प.)-२४२.
* त्रीणि नेत्राणि अस्य त्रिनेत्रः । त्रिपत्रक-धु-११३६-पाश वृक्ष मापरानु
प्रक्रियाकोशः द्र० अधीश्वरशब्दः।
* त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकालविद-५-२३२-४६, सुगत.
द्र० अद्वयशब्दः ।
* त्रीन् कालान् वेत्ति त्रिकालवित् । त्रिकूट-५-१०३०-निटाय.
द्र० त्रिककुद्शब्दः ।
* त्रीणि कूटानि अस्य त्रिकूटः । गित-पु-(५.१.)-९५८-त्रिगत देश,(मार પ્રાંતને એક દેશ.)
। जालन्धर ।
* तिस्त्रो गर्ता अत्रेति त्रिगर्ताः । त्रिगुणाकृत-न०-९६८३वार या मेरे मेत२.
ट्र० तृतीयाकृतशब्दः ।
* त्रिगुणा क्रियते स्म त्रिगुणाकृतम्, त्रिविलिखितम् , 'संख्यादेर्गुणात्' ।७।२।१३६।। इति डाच् । त्रिदश-पु-८८-देव.
द्र० अनिमिषशब्दः ।
* त्रिः दश त्रिदशाः, 'प्रमाणीसांख्याइडः' ७।३।१२८।। इति डः। "त्रिंशादेता देवतात्रिंशदेतास्त्रिंशदक्षरा विराडू' इति श्रुतेः । तिस्रो क्शा वयो
ऽवस्था येषां ते त्रिदशास्त्रिंशदवर्षा मनुष्ययुवानः त्रिदशा इवं त्रिदशा इति वा । त्रिदशदीपिका-स्त्री-१०८१-२॥ नही.
द्र० ऋषिकुल्याशब्दः ।
* त्रिदशानां दीपिका । (त्रिदशावास)-पु-८७-२०.
द्र: ऊर्ध्व लोकशब्दः ।
* त्रिदशानामावासः । (त्रिदिवाधीश)-५-८८-हेव.
द्र० अनिमिषशब्दः । त्रिदिव-धु-१०-८७-२, देवो.
द्र० ऊर्ध्व लोकशब्दः ।
* तृतीय दिवं लोकस्त्रिदिवम्, पुक्लीबलिङ्गः, मयुख्यसकादित्वात् समासस्तीयलोपश्च । अत्र दीव्यन्ति अस्मिन्निति घर्थे 'स्थादिभ्यः कः'
- पलाश, कि शुक, ब्रह्मपादप, 'पर्ण, वातप्रोथ'।
* त्रीणि पत्राणि अस्य त्रिपत्रकः । त्रिपथ-०-९८६-यांण २२ता भणे ते स्थान.
0त्रिक ।
* त्रयाणां पथां समाहारस्त्रिपथम् । त्रिपथगा-स्त्री-१०८१- नही.
द्र० ऋषिकुल्याशब्दः ।
* त्रिपथेन गच्छति त्रिपथगा, त्रिमाग गाऽपि । त्रिपदी-स्त्री-१२३०-बाथानात,बाथानीय જધાને બાંધવાની દોરી.
* त्रयः पादा अस्यां त्रिपदी । द्वयोरग्रजब्धयोरेकस्यां च पश्चिमजवायां गजस्य बन्धनमित्यर्थः। त्रिपाव-धु-२१९-(शे०-१७)-वियु, ४.
द्र० अच्युतशब्दः । (त्रिपिष्टप)-५-८७-२वा.
द्र० ऊर्ध्व लोकशब्दः । * तृतीयं विष्टपं त्रिविष्टपम । त्रिपिष्टपमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org