________________
त्रिपुट
प्राच्याः । तेहि प्रायेण पवौ शसौ च व्यवस्य पन्ति ।
( त्रिपुट) - ५ - १९७१ - वटाणा कलाय,
D शि० - १०६ ] । (त्रिपुरान्तक) - ५ - २००-२४२, भलादेव.
सतीनक हरेणु, खण्डिक, [सातीन
द्र० अग्रहासिन्शब्दः ।
त्रिपुरी - स्त्री - ९७५-ही देशनी नगरी.
0 चेदिनगरी ।
* तृतीया पुरी त्रिपुरी । मयुख्य सकादित्वात् । त्रयाणां पुराणां समाहारो वा । भाष्यकारवचनात् स्त्रीत्वम् ।
त्रिपृष्ठ - ५- ६९५- प्रथम वासुदेव
प्राजापत्य |
* त्रयो वंशाः पृष्ठेऽस्य विष्ठः । यदवाचाम
"हरवा वंशात्रय पृष्ठे, त्रिपृष्ठ इति भूपतिः । नाम तस्याकरोत्सूनोरुत्सवेन महीयता ||' इति त्रिफला - स्त्री - १९४६-९२३ બહેડા આમળાંનુ સમાન ભાગે મિશ્રણ,
અને
त्रीणि पलानि समाहृतानि त्रिफला
अजादित्वादाप् । (त्रिमार्गगा) - स्त्री - १०८१ गंगा.
द्र० ऋषिकुल्याशब्दः । * त्रिमार्गेण गच्छति त्रिमागंगा ।
त्रिमुकुट-५ - १०३० - त्रिकटायस
द्र० त्रिककुत्शब्दः ।
* त्रयो मुकुटभृताः कूटा अस्य त्रिमुकुटः । त्रिमुख-५ -४१ - त्रीन श्रीसंभवनाथ ल. न शासनदेव.
* त्रीणि मुखानि अस्य मुखः । त्रियामा स्त्री - १४२ - रात्रि.
द्र० इन्दुकान्ताशब्दः । त्रियूह - ५ - १२३९ - पिंग वर्णुवाओ घोडो,
त्रीन् युथति त्रियूहः । त्रिरेख -५ - १२०५-श
द्र० कम्बुशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति-:
* तिस्त्रो रेखा अस्य त्रिरेखः । त्रिलोचना - स्त्री- ५२९ - (शे० ११३) -असती,
३२६
કુલટા સ્ત્રી
द्र० अविनीताशब्दः ।
त्रिवर्ग-५ -१३८२ - धर्म, अर्थ, भने अभ એ ત્રણ વ.
* सङख्यो वर्ग स्त्रवर्गः । त्रिवषो - स्त्री- १२७२ - गाय [ त्रिहायणी | * त्रिवर्षिका गौः । त्रिवलीक-१०-६१२-गुडी.
६० अधोममं नशब्दः ।
* तिस्त्रो वलयोऽत्र त्रिवलीकम् । त्रिविक्रम -५ - २१६ विष्णु, नारायण द्र० अच्युतशब्दः ।
* यो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः, लोकेषु विक्रमः पादविन्यासोऽस्येति वा । त्रिविष्टप-५-८०-स्वर्ग
वर्षांनी गाय
द्र ऊचलेकशब्दः ।
* तृतीय विष्टपं त्रिविष्टपम् । 'भूर्भुवःस्वः” इति श्रुतेः । अत्र मयुख्य सकत्वात्समासे प्रत्ययः ।
त्रिशङ्कुज -५ ७०१ ९रिश्यन्द्र राज्न 0 हरिचन्द्र |
* त्रिशङकोतः त्रिशङ्कुजः । त्रिशकुयाजिन---८५०-विश्वामित्र
त्रिभु
ऋषि [] गावेय, 'गाविनन्दन', विश्वामित्र, कौशिक | * त्रिशकु याजयतीति त्रिशकुयाजी । त्रिशला - स्त्री - ४१-ल. महावीर स्वामीनी भाता नुं नाभ
* त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला | लिहादित्वादच |
त्रिशिरम् - ५- १८९२ देव.
द्र० इच्छावसुशब्दः ।
* त्रीणि शिरांस्यस्य त्रिशिराः ।
For Private & Personal Use Only
www.jainelibrary.org