________________
प्रक्रियाकोश:
त्रिशिरस्र
१८७ (शे०-३५) - राक्षस.
द्र० असृक्पशब्दः ।
* त्रीणि शिरांस्यस्य त्रिशिराः । त्रिशीर्षक - २०- ७८७ त्रिशूण.
शूल ।
* त्रीणि शीर्षाणि अस्य विशीर्षकम् । प्रिंस - . - १५४२ - (शे० - २६०) वार. त्रिसन्ध्य - १० - १४० -त्रशु संध्या (प्रातः मध्याह्न, सायम्.)
उपवेगव ।
* तिस्रः सन्ध्याः प्राह मध्याह्नापराहणा समाहृतास्त्रिसन्ध्यम् ।
त्रिसर- ५ - २०-३९८-तस भिश्रित अन्न 0 कसर ।
कसरा
* त्रीन् सरति त्रिराः । पुंक्लीवलिङ्गः, करीवेऽपिजयन्ती यदाह--'तिलतन्दुलमा पैस्तु त्रिसरा त्रयी ।' इति त्रिसीत्य - २० ९६८ - वारी तर.
द्र० तृतीयाकृतादः ।
* तिसृभिः सीताभिः सङ्गगतं निमीत्यम् । विस्रोतसू - स्त्री - १०८१ - गंगा नही
द्र० ऋषिकुल्याशब्दः ।
* त्रीणि स्रोतांस्यस्यां विस्रोताः स्त्रीलिङ्गः । त्रिल्य-१०- ९६८ - त्रणवारी डेमेतर
६० तृतीयाशब्दः ।
* त्रयाणां हानां कर्ष स्त्रियम् । त्रिहायणी - स्त्री - १२७२ ऋणु वर्षानी गाय त्रिवर्षा |
* त्रिवर्षा गौः त्रिहायणी । 'संख्या देहायनाद्वयसि ||२|३|७४ || इति ङी:, 'चतुर्हयिनस्य वयसि ' २|४|१४|| इति णत्वम् ।
त्रुटि-स्त्री- १४२७ - सवद्वेश, अप
'त्रुटी', मात्रा, लय, लेश, कण । * त्रुटति त्रुटि: । 'नाम्युपान्त्य' - (उणा - ६०९) इति किदिः । स्त्रीलिङ्गः ।
Jain Education International
३२७
'त्रुटी' - स्त्री- १४२७ - लव, देश. द्र० कणशब्दः ।
त्रेता - स्त्री - ८२६-६ क्षिणु आडवनीय भने गाड ત્ય–એ ત્રણ પ્રકારના અગ્નિ.
* श्रीन् (दक्षिणादीन् अग्नीन) इता प्राप्ता नेता | बोदरादित्वाद् एवम् ।
त्रेधा अ.- १५४२- (शे० -- २०६) - ऋण अक्षरे. [] त्रिधा [ २०६ -1]
वक्षोग्नि
पुर-युं ९५६ (व.)- येही हेश - पूर्व हिन्दुस्तान. [] डाहल, चैव चेदि ।
त्रिपुर्या अदूरभवास्तेपुरा: । 'निवासादूरभवे' (६|२|६९ | ) इति अणू । चोटि - स्त्री- १३१७- पक्षीनी यांथ.
* चञ्चु चञ्चू, पाटिका, सपाटी । * त्रोटयति त्राटिः । स्त्रीलिङ्गः । त्र्यक्ष- ५ - १६ - (प.) २४२.
* श्रीणि अक्षीणि अस्य यक्षः ।
त्र्यम्बका - स्त्री- २०३ - पार्वती.
द्र० अद्रिजाशब्दः |
* त्रीण्यम्बकानि-नेत्राणि अस्याः व्यम्बका । व्युषण-२०-४२२ -सुंठे भरी भने पीपरनु मिश्रणु.
द्र० त्रिकटुशब्दः ।
त्रीणि ऊपणानि शुण्ठीमरिचपिप्पला ख्यानि समाहृतानि व्युषणम् । त्व-२०१४६८-भिन्न हु
द्र० अन्यत्शब्दः ।
* त्वक्षति त्वम् । 'क्वचित्' (७५।१।१७१।)। इति ड: । सर्वनामेदम् ।
त्वक्क्षीरिनू - स्त्री-नं०-११५४ - वंश सोयन, वांस
४५२.
चुकाक्षीरी, वंशक्षारी,
'व' शलोचना' ।
For Private & Personal Use Only
वंशरोचना
* त्वचः क्षीरमस्याः त्वक्क्षीरी । स्त्रीक्लीयलिङ्गः ।
www.jainelibrary.org