________________
स्वक्त्र
३२८
अभिधानव्युत्पत्तित्वक्त्र-10-७६६-(शि०-११)-क्य.
* त्वरण त्वरिः। मण्यादित्वाद् इः । स्त्रीलिङ्गः । द्र० उच्छदशब्दः ।
त्वरित-पु-४९४-५ वेगवानो. *त्वच त्रायते त्वक्त्रम् ।
जविन् , जवन ।
* त्वरते त्वरितः । स्वकपुष्प-10-४६७-दशग.
त्वरित-न, वाच्य-१४७०-४४४ी. । सिध्मन, किलास, सिध्म ।
द्र० अविलम्बितशब्दः । * त्वचः पुष्पमिव त्वक्पुष्पम् ।
* त्वरते स्म त्वरितम् । त्वक्सार--११५३ (शि. १०४)-वांस.
त्वष्ट-.-१४८६-छासेतु द्र० तृणध्वजशब्दः।
- तनूकृत, तष्ट । * त्वचि-बल्के सारस्त्वासारः ।
* त्वक्ष्यते स्म वष्यम् । त्वग्मल-न.-६३०-(शे १२७)-रोम, ३i.
त्वष्ट-g-९६-सूय.
द्र० अंशुशब्दः । ट्र० तनूरुहशब्दः ।
* त्वेषति-दीप्यते त्वष्टा । 'वातदुहि* त्वचः मलमिव त्वग्मलम् ।
त्रादयः' (उणा-८६५) इति निपातनात् । त्वच-स्त्री-६१९-याभी.
त्वष्ट्ट---१८२ विश्व. त्वच-त्री-६३०-याभडी.
0 विश्वकमन् , विश्वकृत, देववर्धकि । द्र० अजिनशब्दः ।
* त्वक्षति त्वष्टा । 'त्वष्टक्षतृदुहित्रादयः' * तनोति त्वक् । 'तने वच्' (उणा-८७२) । (उणा-८६५) । इति वच् । सिरामांसादि त्वचतीति वा ।
त्वष्ट---९१७-२२-सुथा२. त्वच-स्त्री-११२१-वृक्षनास
द्र० काष्ठशब्दः। Bछल्ली, चोच, वल्क, वल्कल, [त्वचा
* त्वक्षति-तनूकरोति दारुणि त्वष्टा । शि. १००] ।
त्वाष्टी-स्त्री-११२-चित्रा नक्षत्र * त्वचति त्वक् । स्त्रीलिङ्गः । त्वचाऽपि ।
0 चित्रा । त्वच-स्त्री-११८४- कोरेनी ७३, (शा).
* त्वाष्टा देवताऽस्यास्ती दारूणि त्वष्टा । * त्वक कदल्यादेः शाकाथै उपयुज्यते इति । विष-स्त्री-१८०-४ि२८. त्वचा-२त्री-११२१-(शि १००)-वृक्षनी ७६.
द्र० अशुशब्दः । द्र० त्वचूशब्दः ।
* त्वेषण विट् । * त्वचति त्वचा ।
त्विषामी-धु-९७-सू. त्वधिसार-यु-११५३-वांस.
द्र० अंशुशब्दः । द्र० तृणध्वजशब्दः ।
विषि-स्त्री-१००-२५. * त्वचि-बल्के सारस्त्वचिसारः । 'अव्यञ्ज
द्र० अंशुशब्दः । नात्-' (३।२।१८) । इति विकल्पेन सप्तम्यलुप् ।
* त्वेषते विषिः । स्त्रीलिङ्गः । त्वक्सारोऽपि ।
त्सरु--७८२-तवाहिनी भूड. त्वरा-स्त्री-३२२-ता.
* त्सरति अनेन सरुः । पुंलिङ्गः । द्र० आवेगशब्दः ।
'भृमृतत्सरि-' (उणा-७१६) ॥ इत्युः । खड्गस्ये* त्वरण त्वरा । त्वरि-स्त्री-३२२-Gता.
त्युपलक्षणम्, तेनान्यस्याऽपि मुष्टिस्त्सरुच्यते। यदमर:द्र० आवेगशब्दः ।
'सरुः खड्गादिमुष्टौ स्यात् । अभिधानव्युत्पत्तिप्रक्रियाकोशे प्रथमो भागः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org