Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 348
________________ स्वक्त्र ३२८ अभिधानव्युत्पत्तित्वक्त्र-10-७६६-(शि०-११)-क्य. * त्वरण त्वरिः। मण्यादित्वाद् इः । स्त्रीलिङ्गः । द्र० उच्छदशब्दः । त्वरित-पु-४९४-५ वेगवानो. *त्वच त्रायते त्वक्त्रम् । जविन् , जवन । * त्वरते त्वरितः । स्वकपुष्प-10-४६७-दशग. त्वरित-न, वाच्य-१४७०-४४४ी. । सिध्मन, किलास, सिध्म । द्र० अविलम्बितशब्दः । * त्वचः पुष्पमिव त्वक्पुष्पम् । * त्वरते स्म त्वरितम् । त्वक्सार--११५३ (शि. १०४)-वांस. त्वष्ट-.-१४८६-छासेतु द्र० तृणध्वजशब्दः। - तनूकृत, तष्ट । * त्वचि-बल्के सारस्त्वासारः । * त्वक्ष्यते स्म वष्यम् । त्वग्मल-न.-६३०-(शे १२७)-रोम, ३i. त्वष्ट-g-९६-सूय. द्र० अंशुशब्दः । ट्र० तनूरुहशब्दः । * त्वेषति-दीप्यते त्वष्टा । 'वातदुहि* त्वचः मलमिव त्वग्मलम् । त्रादयः' (उणा-८६५) इति निपातनात् । त्वच-स्त्री-६१९-याभी. त्वष्ट्ट---१८२ विश्व. त्वच-त्री-६३०-याभडी. 0 विश्वकमन् , विश्वकृत, देववर्धकि । द्र० अजिनशब्दः । * त्वक्षति त्वष्टा । 'त्वष्टक्षतृदुहित्रादयः' * तनोति त्वक् । 'तने वच्' (उणा-८७२) । (उणा-८६५) । इति वच् । सिरामांसादि त्वचतीति वा । त्वष्ट---९१७-२२-सुथा२. त्वच-स्त्री-११२१-वृक्षनास द्र० काष्ठशब्दः। Bछल्ली, चोच, वल्क, वल्कल, [त्वचा * त्वक्षति-तनूकरोति दारुणि त्वष्टा । शि. १००] । त्वाष्टी-स्त्री-११२-चित्रा नक्षत्र * त्वचति त्वक् । स्त्रीलिङ्गः । त्वचाऽपि । 0 चित्रा । त्वच-स्त्री-११८४- कोरेनी ७३, (शा). * त्वाष्टा देवताऽस्यास्ती दारूणि त्वष्टा । * त्वक कदल्यादेः शाकाथै उपयुज्यते इति । विष-स्त्री-१८०-४ि२८. त्वचा-२त्री-११२१-(शि १००)-वृक्षनी ७६. द्र० अशुशब्दः । द्र० त्वचूशब्दः । * त्वेषण विट् । * त्वचति त्वचा । त्विषामी-धु-९७-सू. त्वधिसार-यु-११५३-वांस. द्र० अंशुशब्दः । द्र० तृणध्वजशब्दः । विषि-स्त्री-१००-२५. * त्वचि-बल्के सारस्त्वचिसारः । 'अव्यञ्ज द्र० अंशुशब्दः । नात्-' (३।२।१८) । इति विकल्पेन सप्तम्यलुप् । * त्वेषते विषिः । स्त्रीलिङ्गः । त्वक्सारोऽपि । त्सरु--७८२-तवाहिनी भूड. त्वरा-स्त्री-३२२-ता. * त्सरति अनेन सरुः । पुंलिङ्गः । द्र० आवेगशब्दः । 'भृमृतत्सरि-' (उणा-७१६) ॥ इत्युः । खड्गस्ये* त्वरण त्वरा । त्वरि-स्त्री-३२२-Gता. त्युपलक्षणम्, तेनान्यस्याऽपि मुष्टिस्त्सरुच्यते। यदमर:द्र० आवेगशब्दः । 'सरुः खड्गादिमुष्टौ स्यात् । अभिधानव्युत्पत्तिप्रक्रियाकोशे प्रथमो भागः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386