Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 347
________________ प्रक्रियाकोश: त्रिशिरस्र १८७ (शे०-३५) - राक्षस. द्र० असृक्पशब्दः । * त्रीणि शिरांस्यस्य त्रिशिराः । त्रिशीर्षक - २०- ७८७ त्रिशूण. शूल । * त्रीणि शीर्षाणि अस्य विशीर्षकम् । प्रिंस - . - १५४२ - (शे० - २६०) वार. त्रिसन्ध्य - १० - १४० -त्रशु संध्या (प्रातः मध्याह्न, सायम्.) उपवेगव । * तिस्रः सन्ध्याः प्राह मध्याह्नापराहणा समाहृतास्त्रिसन्ध्यम् । त्रिसर- ५ - २०-३९८-तस भिश्रित अन्न 0 कसर । कसरा * त्रीन् सरति त्रिराः । पुंक्लीवलिङ्गः, करीवेऽपिजयन्ती यदाह--'तिलतन्दुलमा पैस्तु त्रिसरा त्रयी ।' इति त्रिसीत्य - २० ९६८ - वारी तर. द्र० तृतीयाकृतादः । * तिसृभिः सीताभिः सङ्गगतं निमीत्यम् । विस्रोतसू - स्त्री - १०८१ - गंगा नही द्र० ऋषिकुल्याशब्दः । * त्रीणि स्रोतांस्यस्यां विस्रोताः स्त्रीलिङ्गः । त्रिल्य-१०- ९६८ - त्रणवारी डेमेतर ६० तृतीयाशब्दः । * त्रयाणां हानां कर्ष स्त्रियम् । त्रिहायणी - स्त्री - १२७२ ऋणु वर्षानी गाय त्रिवर्षा | * त्रिवर्षा गौः त्रिहायणी । 'संख्या देहायनाद्वयसि ||२|३|७४ || इति ङी:, 'चतुर्हयिनस्य वयसि ' २|४|१४|| इति णत्वम् । त्रुटि-स्त्री- १४२७ - सवद्वेश, अप 'त्रुटी', मात्रा, लय, लेश, कण । * त्रुटति त्रुटि: । 'नाम्युपान्त्य' - (उणा - ६०९) इति किदिः । स्त्रीलिङ्गः । Jain Education International ३२७ 'त्रुटी' - स्त्री- १४२७ - लव, देश. द्र० कणशब्दः । त्रेता - स्त्री - ८२६-६ क्षिणु आडवनीय भने गाड ત્ય–એ ત્રણ પ્રકારના અગ્નિ. * श्रीन् (दक्षिणादीन् अग्नीन) इता प्राप्ता नेता | बोदरादित्वाद् एवम् । त्रेधा अ.- १५४२- (शे० -- २०६) - ऋण अक्षरे. [] त्रिधा [ २०६ -1] वक्षोग्नि पुर-युं ९५६ (व.)- येही हेश - पूर्व हिन्दुस्तान. [] डाहल, चैव चेदि । त्रिपुर्या अदूरभवास्तेपुरा: । 'निवासादूरभवे' (६|२|६९ | ) इति अणू । चोटि - स्त्री- १३१७- पक्षीनी यांथ. * चञ्चु चञ्चू, पाटिका, सपाटी । * त्रोटयति त्राटिः । स्त्रीलिङ्गः । त्र्यक्ष- ५ - १६ - (प.) २४२. * श्रीणि अक्षीणि अस्य यक्षः । त्र्यम्बका - स्त्री- २०३ - पार्वती. द्र० अद्रिजाशब्दः | * त्रीण्यम्बकानि-नेत्राणि अस्याः व्यम्बका । व्युषण-२०-४२२ -सुंठे भरी भने पीपरनु मिश्रणु. द्र० त्रिकटुशब्दः । त्रीणि ऊपणानि शुण्ठीमरिचपिप्पला ख्यानि समाहृतानि व्युषणम् । त्व-२०१४६८-भिन्न हु द्र० अन्यत्शब्दः । * त्वक्षति त्वम् । 'क्वचित्' (७५।१।१७१।)। इति ड: । सर्वनामेदम् । त्वक्क्षीरिनू - स्त्री-नं०-११५४ - वंश सोयन, वांस ४५२. चुकाक्षीरी, वंशक्षारी, 'व' शलोचना' । For Private & Personal Use Only वंशरोचना * त्वचः क्षीरमस्याः त्वक्क्षीरी । स्त्रीक्लीयलिङ्गः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386