Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 346
________________ त्रिपुट प्राच्याः । तेहि प्रायेण पवौ शसौ च व्यवस्य पन्ति । ( त्रिपुट) - ५ - १९७१ - वटाणा कलाय, D शि० - १०६ ] । (त्रिपुरान्तक) - ५ - २००-२४२, भलादेव. सतीनक हरेणु, खण्डिक, [सातीन द्र० अग्रहासिन्शब्दः । त्रिपुरी - स्त्री - ९७५-ही देशनी नगरी. 0 चेदिनगरी । * तृतीया पुरी त्रिपुरी । मयुख्य सकादित्वात् । त्रयाणां पुराणां समाहारो वा । भाष्यकारवचनात् स्त्रीत्वम् । त्रिपृष्ठ - ५- ६९५- प्रथम वासुदेव प्राजापत्य | * त्रयो वंशाः पृष्ठेऽस्य विष्ठः । यदवाचाम "हरवा वंशात्रय पृष्ठे, त्रिपृष्ठ इति भूपतिः । नाम तस्याकरोत्सूनोरुत्सवेन महीयता ||' इति त्रिफला - स्त्री - १९४६-९२३ બહેડા આમળાંનુ સમાન ભાગે મિશ્રણ, અને त्रीणि पलानि समाहृतानि त्रिफला अजादित्वादाप् । (त्रिमार्गगा) - स्त्री - १०८१ गंगा. द्र० ऋषिकुल्याशब्दः । * त्रिमार्गेण गच्छति त्रिमागंगा । त्रिमुकुट-५ - १०३० - त्रिकटायस द्र० त्रिककुत्शब्दः । * त्रयो मुकुटभृताः कूटा अस्य त्रिमुकुटः । त्रिमुख-५ -४१ - त्रीन श्रीसंभवनाथ ल. न शासनदेव. * त्रीणि मुखानि अस्य मुखः । त्रियामा स्त्री - १४२ - रात्रि. द्र० इन्दुकान्ताशब्दः । त्रियूह - ५ - १२३९ - पिंग वर्णुवाओ घोडो, त्रीन् युथति त्रियूहः । त्रिरेख -५ - १२०५-श द्र० कम्बुशब्दः । Jain Education International अभिधानव्युत्पत्ति-: * तिस्त्रो रेखा अस्य त्रिरेखः । त्रिलोचना - स्त्री- ५२९ - (शे० ११३) -असती, ३२६ કુલટા સ્ત્રી द्र० अविनीताशब्दः । त्रिवर्ग-५ -१३८२ - धर्म, अर्थ, भने अभ એ ત્રણ વ. * सङख्यो वर्ग स्त्रवर्गः । त्रिवषो - स्त्री- १२७२ - गाय [ त्रिहायणी | * त्रिवर्षिका गौः । त्रिवलीक-१०-६१२-गुडी. ६० अधोममं नशब्दः । * तिस्त्रो वलयोऽत्र त्रिवलीकम् । त्रिविक्रम -५ - २१६ विष्णु, नारायण द्र० अच्युतशब्दः । * यो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः, लोकेषु विक्रमः पादविन्यासोऽस्येति वा । त्रिविष्टप-५-८०-स्वर्ग वर्षांनी गाय द्र ऊचलेकशब्दः । * तृतीय विष्टपं त्रिविष्टपम् । 'भूर्भुवःस्वः” इति श्रुतेः । अत्र मयुख्य सकत्वात्समासे प्रत्ययः । त्रिशङ्कुज -५ ७०१ ९रिश्यन्द्र राज्न 0 हरिचन्द्र | * त्रिशङकोतः त्रिशङ्कुजः । त्रिशकुयाजिन---८५०-विश्वामित्र त्रिभु ऋषि [] गावेय, 'गाविनन्दन', विश्वामित्र, कौशिक | * त्रिशकु याजयतीति त्रिशकुयाजी । त्रिशला - स्त्री - ४१-ल. महावीर स्वामीनी भाता नुं नाभ * त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला | लिहादित्वादच | त्रिशिरम् - ५- १८९२ देव. द्र० इच्छावसुशब्दः । * त्रीणि शिरांस्यस्य त्रिशिराः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386