Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रकियाकोशः ३२१
तृषित तृष्णीकाम्-अ.-१५२८-भीन. (अज्ञानता था | तृणौकस-न.-९९६-तृण आ४थी मनावी हुष्टतान्य).
कायमान । तूष्णीम्, जोषम् ।
*तृण काष्ठादेरुपलक्षण तेन तृणकाष्ठादिभिः *कुत्सितमल्पज्ञात वा तुष्णी तूष्णीकाम् , गृहस्योपरि रचितमोको लभ्यते। 'तूष्णीकाम् ॥७॥३॥३२॥ इति साधुः ।
(तृण्या)-सी-१४२१--तृरानो समू. तूष्णीम्-अ.-१५२८-भीन.
*तृणानां समूहः तृण्या । 'पाशादेश्च ल्यः' तूष्णीकाम्, जोषम् ।
(६।२।२५) इति ल्ये तृण्या । * 'तुष तुष्टौ' तषति तष्णीम्, 'तुरीम् णोऽ
तृतीयाकृत--.-९६८-त्रणा गया उमेत२. न्तश्च' ।। (उणा-९४०) इति साधुः । यथा मुनिस्तूष्णी
त्रिहल्य, त्रिसीत्य, त्रिगुणाकृत । मास्ते । तृण-.-११९१-3 वगेरे तृणनी
*तृतीयं वारं क्रियते स्म तृतीयाकृतम्, 'तीयत.
शम्बबीजाद्-' ।।७२०११३५।। इति डान् । * तृण तृणजातीयमित्यर्थः ।
तृतीयाप्रकृति-स्त्री--५६२-नस. तृण-घुन.-११९५-सब जगतनु तृप
द्र०क्लीबशब्दः । अर्जुन ।
स्त्रीपुसाभ्यां तृतीया प्रकृतिः-लिङ्गमत्र तृतीया *तरति अम्भसि तृणम्, पुंक्लीबलिङ्गः, तृण्यते
प्रकृतिः, स्त्रीलिङ्गः, 'तद्धिताककोपान्त्य'-(३।२।५४) इति ऽद्यते पशुभिरिति वा।
पुंवद्भावः । तण-न.-१२०१ -पोतानी भेगे ५न्न यना धास. |
तृप्त-.-४२६-त, घरायेस, *सम्मूर्च्छनाज्जायन्ते सम्मूर्छ जाः तृणादयः,
आघ्रात, सुहित, आशित, आघ्राण शि,301 आदिग्रहणाद् मृच्छवाद्याः ।
*तृप्यति तृप्तः । सम्मूच्छज, (भूच्छत्र)।
तृप्ति-स्त्री-४२६-तृप्ति, धरा ते. (तृण)-न.-१२००-गांभांथी उत्पन्न थनार घास.
सौहित्य, आघ्राण । तृणध्वज-धु-११५३-वास.
*तपण तृप्तिः ।
तष-स्त्री-३९४-पिपासा, तरस, वंश, वेणु, यवफल, त्वचिमार, मस्कर, शत
द्र०अपलासिकाशब्दः । पर्वन, (कौर, तेजन) [ल्वक्सार शि. १०४] ।
तषण तृट् तृषा । *तृणानां ध्वज इव तृणध्वजः ।
तष-२१-४३०-४२७, मनोरथ. तणराज-पु-११३६-त13.
द्र०अभिलाषशब्दः । तल, ताल ।
*तर्षण तृट् । *तृणानां राजा तृणराजः, तृणद्रुमध्ये मुख्य
तषा-स्त्री-३९४-पिपासा, तरस.
द्र०अपलासिकाशब्दः । त्वात् ।
*तर्षण तृषा । 'तृणशून्य'--.-११४८-भाग२१.
तृषित-धु-३९३-त२२यो. द्र०मल्लिकाशब्दः ।
पिपासु, (तषित), तृष्णज, [पिपासित शि. तृणाटवो-स्त्री-११११-धारा घासवाणुस. २७] । प्रस्तार, झष ।
*तृष्यति तृषितः, ञ्यनुबन्धत्वात् सति क्तः, *तृणबहुलाऽटवी तृणाटवी ।
तृट् सञ्जाताऽस्य वा तर्षि तोऽपि । अ. ४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386