Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 339
________________ प्रक्रियाकोशः ३१९ तुषानल ** तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः * तोल्यते तुला, भिदादित्वात् अङि सोधुः । नुरङ्गमः, 'नाम्नो गमः खडूडौ-' (५।१।१३१) इति तुला-स्त्री-१४६३-०५मा. साधवः । द्र० अनुकारशब्दः । तुरगिन-पु-७६१-ये उसवा२. * तोलन तुला, भिदादित्वात् । [] अश्वारोह. अश्ववार, सादिन् । (तुला)-स्त्री-११६-१२ राशि ४ी सातभा राशि. * तुरगोऽस्ति अस्य तुरगी । तलाकोटि- न०-६६५-५ ५३२वान ज२, तुरङ्ग--१२३२-थो. ट्र अवनशब्दः । 0 नूमुर, पादकटक, पादाङ्गद, मञ्जीर, हंसक, * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, तुर शिञ्जिनी, शि-पादशीली, मन्दीर, पादनालिका] । ङ्गगमः, 'नाम्नो गमः'-- ५।१।१३१) इति माधवः । * तुलाकृतेज यायाः कोटिखि तुलाकोटिः, तुरङ्गमः-५-१२३२-धोडी. पुंक्लीबलिङ्गः । द्र० अर्वन्शब्दः । तुल्य-त्रि.-१४६१-समान, सशस२. * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, । - ममान, सदृक्ष, सरूप, सहश, सम, तुरङ्गमः, 'नाम्नो गम:'-(५।१।१३१) इति साधवः । साधारण, सधन , सवर्ण, सन्निभ, सदृश । तुरङ्गवदन-५-१९४- २ . * तुलया सम्मितः तुल्यः, सहगुपचागत् , 0 किन्नर, कि पुरुष, मयु । 'हृयपद्य-' (७।१११) इति ये साधुः । * तुरङ्गस्येव वदनमस्य तुरङ्गबदनः । तुवर-पुन०-१३८९-पायला २स, तुर. तुराषाह-५-१७२-.. 1 कषाय, 'तूबर' । द्र० अच्युताग्रजशब्द: । * तवीति तुनर:, 'जठर-'-(उणा-४०३) * तुर-त्वरित माहयति अभिभवति अरीन. | इत्यरे निपात्यते पुक्लीयलिङ्गः । तुरं-वेग सहते वा नुरापाट , पृषोदरादित्वात् । तुवरक-धु-११७३- सी भर तुरुष्क-----.-६४८-६in धूप, ओमान शेता. निगूढक, कुलीनक, खण्डिन् । २स. * तुवर:-कषायः स एव तुवरकः । ट्र० कृत्रिमधूपशब्दः । तुवरी-स्त्री-१०५६-५४ी . * तुमको यवनदेशजः, पकलीवलिलः, याव द्र० आढकीशब्दः । नोऽपि । * तयते नुवरी । तुरुष्क-'.-९५९-तुरतान. तुवरी-स्त्री-११७५-तु३२. 0 साग्वि । - आढकी, वर्णा । __* तूयन्ते तुझकाः, 'निष्कतुरूष्क'--(उणा-२६) ___ * तृयते नुवरी । इति के निपात्यते । तुष-धु-११८२-धान्यना छ, उसली. तुलस्फोटनकामुक-न.-९१२-१४वानु यत्र. * तुष्यति अनेनाग्निस्तुपः, स्थादित्वात् कः । 'तुष'-y-११४५-. । पिजन, विहनन । ट्र. अक्षशब्दः । * तुलस्फोटनाय कामुकम् । तुषानल-५-११०१-३तरांनो मनि. तुला-स्त्री-८८५-सो ५५ ort. [] कुकूल । - पलशत । * तुषाणामनलस्तुषानल: । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386