Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तुषार
अभिधानव्युत्पत्ति तुषार- न.-१०७२ लिभ, आ31.
तृण---१४७०-शी, reel. द्र अवश्यायशब्दः ।
द्र०अविलम्बितशब्दः । * तुष्यन्त्यनेन तुषारः, 'तुषिकुठिभ्यां कित्'
*त्वरते तूर्ण', 'सजप-' ॥४।४६७५॥ इति (उणा-४०८) इत्यारः । पुक्लीबलिङ्गः ।
विकल्पेटत्वादिडभावः, 'मयविश्निवि-' (४।१।१०७) तुषार-पु-वच्य-१३८५-शात ,शात २५श'. द्र० जडशब्दः ।
इत्युपान्त्येन ऊद, 'रदोदभूछे-' (।४।२।६९।) इति * तुष्यन्त्यनेन तुषारः, 'तुषिकुठिभ्यां कित्'
क्तस्य नत्वम् । (उणा-४०८) इत्यारः । । पुलिङ्गः ।
तृणि'-श्री-३२२-ताण, शीघ्रता. (तुषार)-धु-१२३५-ते देशमा उत्पन्न ये
ट्र०आवेगशब्दः । यो.
* तुरण तूणि:, स्त्रीलिङ्गः, 'कावावी-' (उणा तुषित-पु-८९-(शे. ५)-30! देवता.
-६३४) इति णिः । द्र० अर्कशब्दः ।
तृय -५ न.-२८६-वात्र, वा. तुषादक-न.-४१५-४i७, रा.
ट्र०आतोद्यशब्दः । द्र० अभिषुतशब्दः।
*त्यत इति ध्यणि तूर्य, पु क्लीबबिङ्गः । * तुषाणामुदकं तुषोदकम् ।।
तुलक- न-११३९-४पास. तुहिन-न-१०७२-लिम, ४.
पिचु । द्र० अवश्यायशब्दः ।
* तूल्यते तूलकम, के तूलक, पुक्लीबलिङ्गः । * तोहति-अर्दयति तुहिनम्, 'वृजितृहि'-(उणा
तृलिका-स्त्री-९२०-१४॥ सोढाना सी. २८३) इति किदिनः ।।
ईषीका, ईपिका । तुण-त्रि-७८१-- २॥ मवानुमायु.
* तूल्यते तूलिः, (नाम्युपान्त्य'-(उणा-६०७) ट्र. उपासङ्गशब्दः ।
इति किः, के तूलिका । ___ * तुण्यते-पूर्यते शरै स्तुणस्त्रिलिङ्गः ।
तृलिका-स्री-९२१-थितारानी पी. तुणिन्-धु-७७१-धनुष्य पा२२१ ४२०२.
कृचिका । ] तुन् , धनुभृत् , धानुष्क, (धनुर्धर,
अतूलति तूलिक । धान्विन् , धनुष्मत् ) [निषङ्गिन् शि. १७] । * तूणमस्त्यस्य त्णी, निषङ्गीत्यपि ।
तवर-५-१३८९-तूरे। रस.
कषाय, तुवर । तूणीर-यु-७८१-माए भवानु माथु.
तष्णी शील-पु-४३८-भूगो, न सोसवाना ख. द्र० उपासङ्गशब्दः ।
ભાવવાળો. * तूण्यते तूणीरः, 'जम्बीरा-' (उणा-४२२)
तष्णीक । इतीरे निपात्यते ।
तृष्णीक-.-४३८-भु, वाना स्वलय तूर-.-२८६-41 , वा.
पाणी. द्र०आतोद्यशब्दः ।
[] तूष्णां शील । * त्यते तूरम्, 'नाम्युपान्त्य-॥५॥१॥५४॥ अन्तृष्णी भावः शीलमस्य, तूष्णीकः, 'तृष्णीक:' इति कः ।
। ६।४।६१॥ इति के निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386