________________
तुषार
अभिधानव्युत्पत्ति तुषार- न.-१०७२ लिभ, आ31.
तृण---१४७०-शी, reel. द्र अवश्यायशब्दः ।
द्र०अविलम्बितशब्दः । * तुष्यन्त्यनेन तुषारः, 'तुषिकुठिभ्यां कित्'
*त्वरते तूर्ण', 'सजप-' ॥४।४६७५॥ इति (उणा-४०८) इत्यारः । पुक्लीबलिङ्गः ।
विकल्पेटत्वादिडभावः, 'मयविश्निवि-' (४।१।१०७) तुषार-पु-वच्य-१३८५-शात ,शात २५श'. द्र० जडशब्दः ।
इत्युपान्त्येन ऊद, 'रदोदभूछे-' (।४।२।६९।) इति * तुष्यन्त्यनेन तुषारः, 'तुषिकुठिभ्यां कित्'
क्तस्य नत्वम् । (उणा-४०८) इत्यारः । । पुलिङ्गः ।
तृणि'-श्री-३२२-ताण, शीघ्रता. (तुषार)-धु-१२३५-ते देशमा उत्पन्न ये
ट्र०आवेगशब्दः । यो.
* तुरण तूणि:, स्त्रीलिङ्गः, 'कावावी-' (उणा तुषित-पु-८९-(शे. ५)-30! देवता.
-६३४) इति णिः । द्र० अर्कशब्दः ।
तृय -५ न.-२८६-वात्र, वा. तुषादक-न.-४१५-४i७, रा.
ट्र०आतोद्यशब्दः । द्र० अभिषुतशब्दः।
*त्यत इति ध्यणि तूर्य, पु क्लीबबिङ्गः । * तुषाणामुदकं तुषोदकम् ।।
तुलक- न-११३९-४पास. तुहिन-न-१०७२-लिम, ४.
पिचु । द्र० अवश्यायशब्दः ।
* तूल्यते तूलकम, के तूलक, पुक्लीबलिङ्गः । * तोहति-अर्दयति तुहिनम्, 'वृजितृहि'-(उणा
तृलिका-स्त्री-९२०-१४॥ सोढाना सी. २८३) इति किदिनः ।।
ईषीका, ईपिका । तुण-त्रि-७८१-- २॥ मवानुमायु.
* तूल्यते तूलिः, (नाम्युपान्त्य'-(उणा-६०७) ट्र. उपासङ्गशब्दः ।
इति किः, के तूलिका । ___ * तुण्यते-पूर्यते शरै स्तुणस्त्रिलिङ्गः ।
तृलिका-स्री-९२१-थितारानी पी. तुणिन्-धु-७७१-धनुष्य पा२२१ ४२०२.
कृचिका । ] तुन् , धनुभृत् , धानुष्क, (धनुर्धर,
अतूलति तूलिक । धान्विन् , धनुष्मत् ) [निषङ्गिन् शि. १७] । * तूणमस्त्यस्य त्णी, निषङ्गीत्यपि ।
तवर-५-१३८९-तूरे। रस.
कषाय, तुवर । तूणीर-यु-७८१-माए भवानु माथु.
तष्णी शील-पु-४३८-भूगो, न सोसवाना ख. द्र० उपासङ्गशब्दः ।
ભાવવાળો. * तूण्यते तूणीरः, 'जम्बीरा-' (उणा-४२२)
तष्णीक । इतीरे निपात्यते ।
तृष्णीक-.-४३८-भु, वाना स्वलय तूर-.-२८६-41 , वा.
पाणी. द्र०आतोद्यशब्दः ।
[] तूष्णां शील । * त्यते तूरम्, 'नाम्युपान्त्य-॥५॥१॥५४॥ अन्तृष्णी भावः शीलमस्य, तूष्णीकः, 'तृष्णीक:' इति कः ।
। ६।४।६१॥ इति के निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org