________________
प्रक्रियाकोशः
३१९
तुषानल
** तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः
* तोल्यते तुला, भिदादित्वात् अङि सोधुः । नुरङ्गमः, 'नाम्नो गमः खडूडौ-' (५।१।१३१) इति तुला-स्त्री-१४६३-०५मा. साधवः ।
द्र० अनुकारशब्दः । तुरगिन-पु-७६१-ये उसवा२.
* तोलन तुला, भिदादित्वात् । [] अश्वारोह. अश्ववार, सादिन् ।
(तुला)-स्त्री-११६-१२ राशि ४ी सातभा राशि. * तुरगोऽस्ति अस्य तुरगी ।
तलाकोटि- न०-६६५-५ ५३२वान ज२, तुरङ्ग--१२३२-थो. ट्र अवनशब्दः ।
0 नूमुर, पादकटक, पादाङ्गद, मञ्जीर, हंसक, * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, तुर
शिञ्जिनी, शि-पादशीली, मन्दीर, पादनालिका] । ङ्गगमः, 'नाम्नो गमः'-- ५।१।१३१) इति माधवः ।
* तुलाकृतेज यायाः कोटिखि तुलाकोटिः, तुरङ्गमः-५-१२३२-धोडी.
पुंक्लीबलिङ्गः । द्र० अर्वन्शब्दः ।
तुल्य-त्रि.-१४६१-समान, सशस२. * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, ।
- ममान, सदृक्ष, सरूप, सहश, सम, तुरङ्गमः, 'नाम्नो गम:'-(५।१।१३१) इति साधवः ।
साधारण, सधन , सवर्ण, सन्निभ, सदृश । तुरङ्गवदन-५-१९४- २ .
* तुलया सम्मितः तुल्यः, सहगुपचागत् , 0 किन्नर, कि पुरुष, मयु ।
'हृयपद्य-' (७।१११) इति ये साधुः । * तुरङ्गस्येव वदनमस्य तुरङ्गबदनः ।
तुवर-पुन०-१३८९-पायला २स, तुर. तुराषाह-५-१७२-..
1 कषाय, 'तूबर' । द्र० अच्युताग्रजशब्द: ।
* तवीति तुनर:, 'जठर-'-(उणा-४०३) * तुर-त्वरित माहयति अभिभवति अरीन. | इत्यरे निपात्यते पुक्लीयलिङ्गः । तुरं-वेग सहते वा नुरापाट , पृषोदरादित्वात् । तुवरक-धु-११७३- सी भर तुरुष्क-----.-६४८-६in धूप, ओमान शेता.
निगूढक, कुलीनक, खण्डिन् । २स.
* तुवर:-कषायः स एव तुवरकः । ट्र० कृत्रिमधूपशब्दः ।
तुवरी-स्त्री-१०५६-५४ी . * तुमको यवनदेशजः, पकलीवलिलः, याव
द्र० आढकीशब्दः । नोऽपि ।
* तयते नुवरी । तुरुष्क-'.-९५९-तुरतान.
तुवरी-स्त्री-११७५-तु३२. 0 साग्वि ।
- आढकी, वर्णा । __* तूयन्ते तुझकाः, 'निष्कतुरूष्क'--(उणा-२६) ___ * तृयते नुवरी । इति के निपात्यते ।
तुष-धु-११८२-धान्यना छ, उसली. तुलस्फोटनकामुक-न.-९१२-१४वानु यत्र.
* तुष्यति अनेनाग्निस्तुपः, स्थादित्वात् कः ।
'तुष'-y-११४५-. । पिजन, विहनन ।
ट्र. अक्षशब्दः । * तुलस्फोटनाय कामुकम् ।
तुषानल-५-११०१-३तरांनो मनि. तुला-स्त्री-८८५-सो ५५ ort.
[] कुकूल । - पलशत ।
* तुषाणामनलस्तुषानल: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org