________________
तुत्थ
३१८
अभिधानव्युत्पत्तितुत्थ--.--१०५२-भोरयुयु.
* तुन्दिरस्यास्ति तुन्दिभोऽपीत्यमरः, अत्र 0 शिखिग्रीव, तुत्थाजन, मयुरक ।
तुन्दिशब्दाद् भप्रत्ययश्चिन्त्यः । * तुदति अक्षिरोमान् नुत्थम्, 'नीनूरमि-' | तुन्दिल-पु.-४५०-(शि०३२)-मोटा पेट पाणी. (उणा-२२७) इति कित्थः ।
द्र० उदरिन्शब्दः । तुत्थाजन-.-१०५२-भोरथुथु.
*तुन्दमस्यास्ति तुन्दिलः । 'ब्रीह्यर्थ तुन्दादे:-' 0 शिखिग्रीव, तुत्थ, मयूरक ।
(७।२।९) इति इलः । * अज्यतेऽनेनाञ्जन , तुत्थं च तदञ्जन च । तुन्नवाय-.-९१०-तूपनार, १२०७. तुत्थाञ्जनम् ।
सौचिक । 'तुन्तुभ'-५-११८०-२१२सव.
* तुन्न ववति तुन्नवायः, 'आतो डो'द्र० कदम्बकशब्दः ।
(५।११७६) इत्यत्र वा वजनात् 'कमणोऽण्' (५।१। तुन्द-न.-६०४-पेट,
७२) इत्यणव । द्र० उदरशब्दः ।
तुभ--१२७, (शि० ११३)- ५। * तूयते पूर्यते तुन्दम्, 'वृतुकुसुभ्यो नोन्तश्च' ___ट्र० अजशब्दः । (उणा-२४०) इति दः ।
*स्तभ्यते स्तभः, स्थादित्वात् कः । 'तुभः' तुन्दकूपिका-स्त्री-६०६-नालि,
इत्यमरः । - नाभि, [पुतारिका, सिरामूल शे. १२७] । तुमुल--.-७९९-आवास पाणु यु६. * तुन्दे कुपीय तुन्दकूपिका ।
रणसङ्कुल । तुन्दपरिमृज्-'-३८४-मासु.
*ताम्यन्ति अनेन तुमुलम्, 'कुमुलतुमुल-' (उण
-४८७) इत्युले निपात्यते । ० अनुष्णशब्दः । * तुन्द परिमाष्टि' तुन्दपरिमृज शोकापनुद
तुमुल-न.-१४०४-युद्धनो शा२ पसर. .
* ताम्यन्ति अनेन तुमुलम्, 'कुमुलतुमुल--- नुन्दपरिमृ' (५।१।१।१४३) इतिकः ।
(उगा--४८५७) इत्युले निपात्यते । तुन्दि-स्त्री-६०४-पेट.
तुम्बी-स्त्री-११५५-तुंमी. द्र० उदरशब्दः ।
द्र० अलाशब्दः । ** तुदन्त्येनां तुन्दिः, स्त्रीलिङ्गः, 'नाम्युपान्त्य-'
* ताम्यति तुम्बी, 'तुम्बम्तुम्बादयः-' (उगा (उणा-६०७) इति किः, बाहुलकाद् नोऽन्तश्च ।
--३२०) इति वे निपात्यते । तुन्दिक-.-४५०-मोटा पेट वाणी.
तुम्बुरु-पु-४२-श्री सुमतिनाथ म. ना शासनद्र० उदरिन्शब्दः ।
हव. . * तुन्दमस्यास्ति तुन्दिकः । 'वीहाथ तुन्दादे:-'
* तुम्बति-अर्दति विघ्नान् तुम्बुरुः, 'तुम्बेरुरुः' (७।२।९) इति इकः । तुन्दिन्-धु-४५०-मोटपटा नागो.
(उणा-८१७) इत्युरुः । द्र० उदारिन्शब्दः ।
तुम्बुरु-पु-१८३-देवाना गया, '. *तुन्दमस्यास्ति तुन्दिकः । 'त्रीाथ तुन्दादे:-'
0 हाहा, (हाहाहूहू, वृषणाश्व, विश्वावसु, (७।२९) इति इकः इति इन् ।
वसुरुचि) । तुन्दिभ----४५० (शि. ३२)-भाटा पेट वागा. तुम्ग-५-१२३२-यो.. ट्र० उदरिनशब्दः ।
द्र० अर्वन्शब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org