Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तुत्थ
३१८
अभिधानव्युत्पत्तितुत्थ--.--१०५२-भोरयुयु.
* तुन्दिरस्यास्ति तुन्दिभोऽपीत्यमरः, अत्र 0 शिखिग्रीव, तुत्थाजन, मयुरक ।
तुन्दिशब्दाद् भप्रत्ययश्चिन्त्यः । * तुदति अक्षिरोमान् नुत्थम्, 'नीनूरमि-' | तुन्दिल-पु.-४५०-(शि०३२)-मोटा पेट पाणी. (उणा-२२७) इति कित्थः ।
द्र० उदरिन्शब्दः । तुत्थाजन-.-१०५२-भोरथुथु.
*तुन्दमस्यास्ति तुन्दिलः । 'ब्रीह्यर्थ तुन्दादे:-' 0 शिखिग्रीव, तुत्थ, मयूरक ।
(७।२।९) इति इलः । * अज्यतेऽनेनाञ्जन , तुत्थं च तदञ्जन च । तुन्नवाय-.-९१०-तूपनार, १२०७. तुत्थाञ्जनम् ।
सौचिक । 'तुन्तुभ'-५-११८०-२१२सव.
* तुन्न ववति तुन्नवायः, 'आतो डो'द्र० कदम्बकशब्दः ।
(५।११७६) इत्यत्र वा वजनात् 'कमणोऽण्' (५।१। तुन्द-न.-६०४-पेट,
७२) इत्यणव । द्र० उदरशब्दः ।
तुभ--१२७, (शि० ११३)- ५। * तूयते पूर्यते तुन्दम्, 'वृतुकुसुभ्यो नोन्तश्च' ___ट्र० अजशब्दः । (उणा-२४०) इति दः ।
*स्तभ्यते स्तभः, स्थादित्वात् कः । 'तुभः' तुन्दकूपिका-स्त्री-६०६-नालि,
इत्यमरः । - नाभि, [पुतारिका, सिरामूल शे. १२७] । तुमुल--.-७९९-आवास पाणु यु६. * तुन्दे कुपीय तुन्दकूपिका ।
रणसङ्कुल । तुन्दपरिमृज्-'-३८४-मासु.
*ताम्यन्ति अनेन तुमुलम्, 'कुमुलतुमुल-' (उण
-४८७) इत्युले निपात्यते । ० अनुष्णशब्दः । * तुन्द परिमाष्टि' तुन्दपरिमृज शोकापनुद
तुमुल-न.-१४०४-युद्धनो शा२ पसर. .
* ताम्यन्ति अनेन तुमुलम्, 'कुमुलतुमुल--- नुन्दपरिमृ' (५।१।१।१४३) इतिकः ।
(उगा--४८५७) इत्युले निपात्यते । तुन्दि-स्त्री-६०४-पेट.
तुम्बी-स्त्री-११५५-तुंमी. द्र० उदरशब्दः ।
द्र० अलाशब्दः । ** तुदन्त्येनां तुन्दिः, स्त्रीलिङ्गः, 'नाम्युपान्त्य-'
* ताम्यति तुम्बी, 'तुम्बम्तुम्बादयः-' (उगा (उणा-६०७) इति किः, बाहुलकाद् नोऽन्तश्च ।
--३२०) इति वे निपात्यते । तुन्दिक-.-४५०-मोटा पेट वाणी.
तुम्बुरु-पु-४२-श्री सुमतिनाथ म. ना शासनद्र० उदरिन्शब्दः ।
हव. . * तुन्दमस्यास्ति तुन्दिकः । 'वीहाथ तुन्दादे:-'
* तुम्बति-अर्दति विघ्नान् तुम्बुरुः, 'तुम्बेरुरुः' (७।२।९) इति इकः । तुन्दिन्-धु-४५०-मोटपटा नागो.
(उणा-८१७) इत्युरुः । द्र० उदारिन्शब्दः ।
तुम्बुरु-पु-१८३-देवाना गया, '. *तुन्दमस्यास्ति तुन्दिकः । 'त्रीाथ तुन्दादे:-'
0 हाहा, (हाहाहूहू, वृषणाश्व, विश्वावसु, (७।२९) इति इकः इति इन् ।
वसुरुचि) । तुन्दिभ----४५० (शि. ३२)-भाटा पेट वागा. तुम्ग-५-१२३२-यो.. ट्र० उदरिनशब्दः ।
द्र० अर्वन्शब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386