Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 337
________________ तुण्डिल वेतो. प्रक्रियाकोशः ३२७ 'हेतुतच्छीलानुकूले'-(५।१।१०३) इति टे 'नवाखित् । तुङ्गो-स्त्री-१४३ (शि. ११)-रात्रि कृदन्ते-(३।२।११७) इत्यत्रयोग विभागव्याख्या नादा द्र० इन्दुकान्ताशब्दः । मोऽन्तः । तुच्छ-न-१४२६-नानु, था तीर्थ पाद-धु-२१९ (शे.-६४) वि. द्र० अणुशब्दः। द्र० अच्युतशब्दः । * तुदति तुच्छम् , 'तुदिमदि-' (१२४) इति तीथ वाक-धु-५६७-30, वा. छकू । द्र०कचशब्दः । तुच्छ-न.-१४४६-शून्य, पाली. * तीर्थ उच्यन्त उपयर्याच्यन्ते ती वाकाः । 0 शुन्य, रिक्तक, रिक्त, शून्य, वशिक तीव्र-त्रि-१३८५- २५॥", सत्यत गरम. * तुद्यते तुच्छम् 'तुदिनदि-' (१२४) इति द्र० उष्णशब्दः । • तीवति तीव्रः 'खुरक्षुर-' (उणा-३९६) तुण्ड-न-५७२-भुप. इति रे निपात्यते । द्र० आननशब्दः । तीव्र-त्रि-१५०५-अतिशय, धा. * तुण्डयतेऽनेन तुण्डम् , तुणति कुटिलीभवति द्र०अतिमर्यादशब्दः । वा 'कुगुहु'- (गा-१७०) इति किद् डः । *तीवति तीब्रम्। तुण्डिकेरिका-स्त्री-११८५-1311, गाने तीववेदना-स्त्री-१३५८-२नी पा31. - यातना, कारणा । बिम्बी, रक्तफला, पीलुपी, (तुण्डीकेरी) * तीब्रा च सा वेदना तीव्रवेदना । 'तुण्डिकेशी' । तु-अ.-१५४२-(शे. २०१)-निश्चय प ता . * तुडयते तुण्डिकेरी 'शतेरादयः' (उणा-४३२) वना२, इति निपात्यते, के तुण्डिकेरिका । एवम्, पुनर, वा, एव, इति । (तुण्डिीकेशी)-स्त्री-११८५-- ७, सोना तु-अ.-१५४२ (शे.२००)-पाति मां शता सो. श६. हि, च, स्म, ह, वै । द्र. तुण्डिकेरिकाशब्दः । तुक्क-श्री-५४३-संतति, छ।४२. 'तुण्डिकेशी-स्त्री-११८५- टणा . तोक, अपत्य, प्रति, प्रजा [सन्तान, सन्तति द्र७ तुण्डिकेरिकाशब्दः । शे.११५] । तुण्डिभ---४५८-मोटा पेट पाणी. * तौतीति तुक्, 'तो किक्' (उणा-८६९)। वृद्धनाभि, तुण्डिल । तुकाक्षीरो-श्री-११५४-१श सायन, वांस४५२. * उन्नता नाभिस्तुण्डिः, साऽस्ति अस्य तुण्डिल: वंशक्षीरी, त्वक्क्षीरी, वंशरोचना, 'वंश सिध्मत्वाल्ल: । "वलिवटि-(७/२।२६) इति भे लोचना' । तुण्डिभः । *क्षीरस्य त्वगिव तुकाक्षीरी । तुण्डिल-पु-४५८ -मोटा पेट वागा. तुङ्ग--.-१४२८-स्य, न्यु द्र० उच्चशब्दः । वृद्धनाभि, तुण्डिभ । * ताम्यति अनेन तुङ्गम् , 'कमितमि-(उणा * उन्नता नाभिस्तुण्डिः, साऽस्ति अस्य तुण्डिल: १०७) इति डिदुङ्गः । सिध्मत्वाल्ल: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386