Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तिल्य
३१६
अभिधामव्युत्पत्ति५७३) इति निपात्यते, तिलतः स्यतीति वा पृषोदरा- तीक्ष्णगन्धक-धु-१९३४-सगो. दित्वात् ।
द्र० अक्षीवशब्दः । तिल्य-न.-९६७-तमनु मेत२.
* तीक्ष्णो गन्धोऽस्य तीक्ष्णगन्धः । - तैलीन ।
तीक्ष्णतण्डुल-स्त्री-४२१ (शे १०२)पा५२. * तिलानां (क्षेत्र) तिल्यम् , 'वोमाभङ्ग-' | द्र० उपकुल्याशब्दः । ७।१।८३। इति यः ।
तीक्ष्णधार-पु-७८२ (शे. १४६)-तसवा२. तिल्व-धु-११५९-सोन, सोध२.
द्र. असिशब्दः । द्र० गालवशब्दः ।
* (तीक्ष्णा धाराऽस्य तीक्ष्णधारः । ) * तिलति-स्निह्यतेऽङ्गमनेन तिल्वः, 'प्रहाहा-'
तीदणधार-पु-७८२-(शे १४८)-सत्राना
शस्त्र, २५सी. (उणा-५१४) इति वे निपात्यते ।
____ * (तीक्ष्णा धाराऽस्य तीक्ष्णधारः ।) तिष्य-धु-१११-पुष्य नक्षत्र
तीक्ष्णशूक-धु-११७०-q. 0 पुष्य, सिध्य, गुरुदैवत ।
. यव, हयप्रिय । * त्वेषन्ति कार्याणि अत्र तिष्यः, 'कुप्यभिद्य'
* तीक्ष्णः शूकः किं शरूरस्य तीक्ष्णशूकः । (५॥१॥३९) इत्यादिना क्यबन्तो निपात्यते ।
तीर--.-१०७८-तट, हिना, xist. 'तिष्यफल-स्त्री-११४५-याभणा.
0 तट, प्रतीर । ___ द्र० आमलकीशब्दः ।
* तीर्यते तीरम् । तीक्ष्ण-न.-१०३८-सोटु
तोरी-स्त्री-७८०-त्राय मागनु १२ भने द्र० अयसूशब्दः ।
ભાગ લેઢાને હોય તેવું બાણું. * तेजयति तेजयते वा तीक्ष्णम् । 'भ्रूणतृण-' (उणा-१८६) इति णे निपात्यते ।
* तीरयति संग्राम पारयति तीरी, यदाह
'त्रिभागशरजा तीरी, शेषाङ्गे लोहसम्भवा' । तीक्ष्ण-4.-११९५-विष, २.
तीर्थ'--.-८४० (शे १५3)- यूहानुभूग. द्र० श्वेडशब्दः ।
तीथ-पु-१०८७-तीय, थाट, पाशीना आशे. * तेजयति तीक्ष्णम् ।
0 घट्ट, अवतार । तीक्ष्ण-त्रि.-१३८५-८९१ २५४, सत्यत
* तरन्ति अनेन तीर्थः, क्लीबलिङ्गः 'नीनूगरम.
रमि'-(उणा-२२७) इति कित् थः । द्र० उष्णशब्दः ।
* तेजयति तीक्ष्णः, 'घृणतृण-' (उणा-१८६) तीर्थ कर-५-२४-निनेश्वर. इति णे निपात्यते ।
द्र० अधीश्वरशब्दः । तीक्ष्णकर्मकृत्-.-३५४-तीक्ष्ण उपाय आय * तीर्यते संसारसमुद्रोऽनेनेति तीर्थ--प्रवच४२नार.
नाधारश्चतुर्विधः सवः प्रथमगणधरो वा। यदाहु आयःशूलिक, (राभसिक) ।
"तित्थ माते ! तित्थं तित्थयरे तित्थ ? गोअमा ! तीक्ष्णकमन्-धु-७८२ (शे. १४५)-तसवार, अरिहा ताव निअमा तित्थ करे, तित्थ पुण चाउवण्णः द्र. असिशब्दः ।
समणसंघे पढमगणहरे वा ।” तत्करोति तीर्थ इकर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386