________________
तिल्य
३१६
अभिधामव्युत्पत्ति५७३) इति निपात्यते, तिलतः स्यतीति वा पृषोदरा- तीक्ष्णगन्धक-धु-१९३४-सगो. दित्वात् ।
द्र० अक्षीवशब्दः । तिल्य-न.-९६७-तमनु मेत२.
* तीक्ष्णो गन्धोऽस्य तीक्ष्णगन्धः । - तैलीन ।
तीक्ष्णतण्डुल-स्त्री-४२१ (शे १०२)पा५२. * तिलानां (क्षेत्र) तिल्यम् , 'वोमाभङ्ग-' | द्र० उपकुल्याशब्दः । ७।१।८३। इति यः ।
तीक्ष्णधार-पु-७८२ (शे. १४६)-तसवा२. तिल्व-धु-११५९-सोन, सोध२.
द्र. असिशब्दः । द्र० गालवशब्दः ।
* (तीक्ष्णा धाराऽस्य तीक्ष्णधारः । ) * तिलति-स्निह्यतेऽङ्गमनेन तिल्वः, 'प्रहाहा-'
तीदणधार-पु-७८२-(शे १४८)-सत्राना
शस्त्र, २५सी. (उणा-५१४) इति वे निपात्यते ।
____ * (तीक्ष्णा धाराऽस्य तीक्ष्णधारः ।) तिष्य-धु-१११-पुष्य नक्षत्र
तीक्ष्णशूक-धु-११७०-q. 0 पुष्य, सिध्य, गुरुदैवत ।
. यव, हयप्रिय । * त्वेषन्ति कार्याणि अत्र तिष्यः, 'कुप्यभिद्य'
* तीक्ष्णः शूकः किं शरूरस्य तीक्ष्णशूकः । (५॥१॥३९) इत्यादिना क्यबन्तो निपात्यते ।
तीर--.-१०७८-तट, हिना, xist. 'तिष्यफल-स्त्री-११४५-याभणा.
0 तट, प्रतीर । ___ द्र० आमलकीशब्दः ।
* तीर्यते तीरम् । तीक्ष्ण-न.-१०३८-सोटु
तोरी-स्त्री-७८०-त्राय मागनु १२ भने द्र० अयसूशब्दः ।
ભાગ લેઢાને હોય તેવું બાણું. * तेजयति तेजयते वा तीक्ष्णम् । 'भ्रूणतृण-' (उणा-१८६) इति णे निपात्यते ।
* तीरयति संग्राम पारयति तीरी, यदाह
'त्रिभागशरजा तीरी, शेषाङ्गे लोहसम्भवा' । तीक्ष्ण-4.-११९५-विष, २.
तीर्थ'--.-८४० (शे १५3)- यूहानुभूग. द्र० श्वेडशब्दः ।
तीथ-पु-१०८७-तीय, थाट, पाशीना आशे. * तेजयति तीक्ष्णम् ।
0 घट्ट, अवतार । तीक्ष्ण-त्रि.-१३८५-८९१ २५४, सत्यत
* तरन्ति अनेन तीर्थः, क्लीबलिङ्गः 'नीनूगरम.
रमि'-(उणा-२२७) इति कित् थः । द्र० उष्णशब्दः ।
* तेजयति तीक्ष्णः, 'घृणतृण-' (उणा-१८६) तीर्थ कर-५-२४-निनेश्वर. इति णे निपात्यते ।
द्र० अधीश्वरशब्दः । तीक्ष्णकर्मकृत्-.-३५४-तीक्ष्ण उपाय आय * तीर्यते संसारसमुद्रोऽनेनेति तीर्थ--प्रवच४२नार.
नाधारश्चतुर्विधः सवः प्रथमगणधरो वा। यदाहु आयःशूलिक, (राभसिक) ।
"तित्थ माते ! तित्थं तित्थयरे तित्थ ? गोअमा ! तीक्ष्णकमन्-धु-७८२ (शे. १४५)-तसवार, अरिहा ताव निअमा तित्थ करे, तित्थ पुण चाउवण्णः द्र. असिशब्दः ।
समणसंघे पढमगणहरे वा ।” तत्करोति तीर्थ इकर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org