Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तितिक्षु
३१४
अभिधानव्युत्पत्ति
सहन, अमा, [क्षान्ति शि. २७। * तितिक्षण तितिक्षा । तितिक्षु-५-३९१-क्षभावान, सहनशीब..
सहन, वन्तृ । * विजे: “गुप्तिज-" (३।४।५) इति सनि "सन्भिक्षा"-(५।२१३३) इति उप्रत्यये च तितिक्षुः । तित्तिम-५-१२०९-न्द्रनार, गाय, भाभ. भु .
इन्द्रगोप, गैराट, अग्निरज, अग्निक ।
* इन्द्रेण गुप्यते इन्द्रगोपः । तित्तिरि--१३४१-तेत२.
म्वरकोण ।
* तरत्यम्भसि तित्तिरिः, 'तभ्रम्यदि--' (उणा--- ६११) इति इस्तित्तिरादेशश्च । तिथि-धु-स्त्री-१४७-५७।- मेरे तिथि.
कम वाटी ।
* तन्यते तिथिः, पु स्त्रीलिङ्गः, 'तनेडिद” (उणा --६७४) इति इथिः । तिथिप्रणी-y-१०४.-यन्द्रमा.
ट्र० अधिग्जशब्दः ।
* तिथीः प्रणयति तिथिप्रणीः । तिनिश-j-११४२-तिनिश त, तप.
रथद्रुम, ‘स्यन्दन, नेमिन् (नेमि)रथ द्रु, अतिमुनक, वञ्जुल, चित्रकृत' ।
*ननोति रथादीन तिनिश:, 'तिनिश-' (उणा५३७) इति निशे निपात्यते, अतिक्रान्तो निशाः चिरकालिकत्वादिति वा पृषोदरादित्वात् । तिन्तिडी-स्त्री-११४३---मांससानु वृक्ष.
ट्र० अम्लिकाशब्दः ।
* तिम्यति तिन्तिडी 'विहङ-' (उणा-८२०) इति निपात्यते । तिन्तिडीक-.-४१७-मश्री, अम.
चुक्र, वृक्षाम्ल, अम्लवेतस ।
* तिम्यति आदी भवति तिन्निटीक', 'मणीकाऽस्तीक'-(उणा ५०) इतीके निपात्यते, तन्तिडीशैलभव वा ।
'तिन्तिली'-स्त्री-११४३-मांमतीनु. वृक्ष.
द० अम्लिकाशब्दः । तिमि-धु-१३४४-०७, भा .
द्र० अण्डजशब्दः ।।
* ताम्यते स्थडे तिमिः, 'ऋमितमिस्तम्भे:-' (उगा-६१३) इति इरित्वं च, तिम्यतीति वा 'नाम्यु- . पान्त्य-' (उगा-६०९) इति किदिः । तिमि कोश-५-१ : ७४-(शे. १९८)-समुद्र..
द्र०अपारशब्दः ।
* तिमीनां-मत्स्यानां कोशस्तिमिकोशः। तिमिडिल-५ - १३४८.-मोटा भा७३।.
महामत्स्य, चीरिल्ल, तिमिङ्गिलगिट ।
* तिमि गिलति 'अगिलाद गिलगिलयोः' (३। २। ११५१) इति मोऽन्ते तिमिङ्गिलः । तिमिङ्गिलगिल-धु-१३४८-मोटा माछा. ] महामत्स्य चिरिल्ल, तिमिनिल ।
* तिमिङ्गिल गिलति तिमिनिलगिलः ।। तिमित y-१४९२-मीन, परणेसु.
ट्र. आतै शब्दः ।
* तिम्यति स्म तिमितः । तिमिर -न-१४५-२४-३२.
ट्र० अन्धकारशब्दः ।
* तिम्यतीव तिमिरं, पुंक्लीबलिङ्गः, 'शुधी'(उणा ४१६) इत्यादिना इर: कित् । (तिमिगरि)-५-९६-भूय.
ट्र० अंशशब्दः । तिमिला-स्त्री-२९४-- (श. ८८) वाघ विशेष. तिरस-अ.-१५३४--ती२', i.
-साचि ।
* तरति तिरः 'मिथिरञ्चि'-(उणा -९७१) इति किटस् यथा तिर: कृत्वा काष्ठ गतः । परिभूतेउन्तध्यु पचागत् यथा-तिरस्कृतोऽरिः । तिरस्करिणी-स्त्री-६८१-ॐतान, हो.
द्र० अपटीशब्दः । * तिरस्करोति-छादयति तिरस्करिणी, बाहुलकाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386