________________
तितिक्षु
३१४
अभिधानव्युत्पत्ति
सहन, अमा, [क्षान्ति शि. २७। * तितिक्षण तितिक्षा । तितिक्षु-५-३९१-क्षभावान, सहनशीब..
सहन, वन्तृ । * विजे: “गुप्तिज-" (३।४।५) इति सनि "सन्भिक्षा"-(५।२१३३) इति उप्रत्यये च तितिक्षुः । तित्तिम-५-१२०९-न्द्रनार, गाय, भाभ. भु .
इन्द्रगोप, गैराट, अग्निरज, अग्निक ।
* इन्द्रेण गुप्यते इन्द्रगोपः । तित्तिरि--१३४१-तेत२.
म्वरकोण ।
* तरत्यम्भसि तित्तिरिः, 'तभ्रम्यदि--' (उणा--- ६११) इति इस्तित्तिरादेशश्च । तिथि-धु-स्त्री-१४७-५७।- मेरे तिथि.
कम वाटी ।
* तन्यते तिथिः, पु स्त्रीलिङ्गः, 'तनेडिद” (उणा --६७४) इति इथिः । तिथिप्रणी-y-१०४.-यन्द्रमा.
ट्र० अधिग्जशब्दः ।
* तिथीः प्रणयति तिथिप्रणीः । तिनिश-j-११४२-तिनिश त, तप.
रथद्रुम, ‘स्यन्दन, नेमिन् (नेमि)रथ द्रु, अतिमुनक, वञ्जुल, चित्रकृत' ।
*ननोति रथादीन तिनिश:, 'तिनिश-' (उणा५३७) इति निशे निपात्यते, अतिक्रान्तो निशाः चिरकालिकत्वादिति वा पृषोदरादित्वात् । तिन्तिडी-स्त्री-११४३---मांससानु वृक्ष.
ट्र० अम्लिकाशब्दः ।
* तिम्यति तिन्तिडी 'विहङ-' (उणा-८२०) इति निपात्यते । तिन्तिडीक-.-४१७-मश्री, अम.
चुक्र, वृक्षाम्ल, अम्लवेतस ।
* तिम्यति आदी भवति तिन्निटीक', 'मणीकाऽस्तीक'-(उणा ५०) इतीके निपात्यते, तन्तिडीशैलभव वा ।
'तिन्तिली'-स्त्री-११४३-मांमतीनु. वृक्ष.
द० अम्लिकाशब्दः । तिमि-धु-१३४४-०७, भा .
द्र० अण्डजशब्दः ।।
* ताम्यते स्थडे तिमिः, 'ऋमितमिस्तम्भे:-' (उगा-६१३) इति इरित्वं च, तिम्यतीति वा 'नाम्यु- . पान्त्य-' (उगा-६०९) इति किदिः । तिमि कोश-५-१ : ७४-(शे. १९८)-समुद्र..
द्र०अपारशब्दः ।
* तिमीनां-मत्स्यानां कोशस्तिमिकोशः। तिमिडिल-५ - १३४८.-मोटा भा७३।.
महामत्स्य, चीरिल्ल, तिमिङ्गिलगिट ।
* तिमि गिलति 'अगिलाद गिलगिलयोः' (३। २। ११५१) इति मोऽन्ते तिमिङ्गिलः । तिमिङ्गिलगिल-धु-१३४८-मोटा माछा. ] महामत्स्य चिरिल्ल, तिमिनिल ।
* तिमिङ्गिल गिलति तिमिनिलगिलः ।। तिमित y-१४९२-मीन, परणेसु.
ट्र. आतै शब्दः ।
* तिम्यति स्म तिमितः । तिमिर -न-१४५-२४-३२.
ट्र० अन्धकारशब्दः ।
* तिम्यतीव तिमिरं, पुंक्लीबलिङ्गः, 'शुधी'(उणा ४१६) इत्यादिना इर: कित् । (तिमिगरि)-५-९६-भूय.
ट्र० अंशशब्दः । तिमिला-स्त्री-२९४-- (श. ८८) वाघ विशेष. तिरस-अ.-१५३४--ती२', i.
-साचि ।
* तरति तिरः 'मिथिरञ्चि'-(उणा -९७१) इति किटस् यथा तिर: कृत्वा काष्ठ गतः । परिभूतेउन्तध्यु पचागत् यथा-तिरस्कृतोऽरिः । तिरस्करिणी-स्त्री-६८१-ॐतान, हो.
द्र० अपटीशब्दः । * तिरस्करोति-छादयति तिरस्करिणी, बाहुलकाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org