Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 330
________________ तल्प तल्प-पु-न.-६८२-शय्या, तपाई शय्या, शयनीय, शयन, तलिम | * तलति अस्मिन् तलम्, पुक्लीचलिङ्गः, 'मापाचणि-- ' ( उणा - २९६ ) इति पः । तल्ल -५-१०९५- (शि० - ८८) - नानु सवर. [ वैशन्त, पल्वल । तल्लज - ५- १४४० - વાચક શબ્દ અને છે. ६ लगाउवाथा प्रसंसा द्र० उद्धशब्दः । तविष-५-८०- स्वर्ग, देवसे द्र० ऊर्ध्व लोकशब्दः । * तव गताविति सौत्रो धातुः, तते शुभकर्म वशादस्मिन्निति "तवेर्वा" ( उणा - २५०) इति वा णिति तविप्रः । तविषी स्त्री- १७६ - वेन्द्रनी पुत्री ● जयन्ती, ताविषी । * तवति-गच्छति तविषी । तष्ट-यु-१४८६-पात रे, छोलु. 0 तनूत, खष्ट । * तक्ष्यते स्म तष्ट । तस्कर-५-३८१-२२. द्र० एकागारिकशब्दः । * तत् करोति इति तस्करः, वर्चस्कादित्वात् साधुः । ता- स्त्री- २२६ - अक्ष्मी, विषणुनी पत्नी. द्र० आशब्दः । * तनोति वृद्धि ता । ताडङ्कक ५-६५६ - अने पड़ेखानु ताडपत्रना આકારનું આભૂષણ. [] ताडपत्र, (सौवर्ण ), कुण्डल, कर्णवेष्टक, [कर्णादश शे० - १३४.]। * ताडयते कर्णोऽनेन ताडङ्कः, "रालापाको ” (उणा-६३) - इत्युपलक्षणादङ्कः । ताडपत्र- ५-६५६ - अने परवानु ताडपत्रना આકારનું આભૂષણ [] ताडपत्र, (सौवर्ण), कुण्डल, कर्णवेष्टक, * ताडपत्रनिर्मितत्वात् ताडपत्रम् । Jain Education International ३१० अभिधानव्युत्पत्ति ताडच-न-६०५- (शे० - १२७) - पीत्ताशय, सीवश्नी અંદરના ભાગ. 0 तिलक, क्लोमन् [क्लपुप, क्लोम शे०१२७]। ताण्डव - न०-५- २८० - नृत्य, नाय. नर्त्तन, नटन नृत्य, नृत्त, लास्य, नाट्य । * तण्डुना कृतं ताण्डवम्, पुंक्लीबलिङ्गः, नाट्यशास्त्रे-उद्वृत्तकरणाङ्गहारनिवर्त्य मारभटिवृत्तिप्रधान गीतकासारितादौ तण्डुना प्रणीत ताण्डवमिति । तति-५ -५५६ - पिता, आय. वस्तु, जनक, बीजिन्, जनयितृ, पितृ, [वय, जनित्र, रेतोधस् २० -- ११७ ] । * तनोति सन्तति तातः, “सुसितनि” - ( २०३) इति कित्, तो दीर्घत्वं च यद्रा तनोति ततः, ततः स्वार्थ अणू । ताततुल्य-५-४८८-पिता तुझ्य, अडा वगेरे. [] मनोजवस, [मनोजव शि० -33] । * मनोजवतेऽस्मिन् पिताऽयमिति धाबति मनोजवसः, “बहुलम्” ॥५ | १|२|| इत्यसः, मनोज्ञे अभि लापे वसति वा ताततुल्यः, 'पितृसदृशः मनोजव' इत्यन्ये यद् व्याडि: “जनपितृ सधर्मा यः सताताह मनोजवः " । तान्त्रिक-५-४८३- शास्त्र गुनार, वैद्य न्योતિષાદિ ક્ષણનાર. [] सैद्धान्तिक । * तन्यते तन्त्र्यते वाऽनेन तन्त्र पारमेश्वरवैदक ज्योतिषादि, तद् वेत्ति तान्त्रिकः । तापन- ५ - ९५- सूर्य. द्र० अशुशब्दः | * तापयतीति तापनः नन्द्यादित्वाद् अनः । तापस - पु - ८०९ यति, मुनि, संन्यासी. ८० कर्मन्दिन् शब्दः । * तपः शीलमस्य तापसः, “अस्थाच्छ्त्रादे" ||६|४६० ॥ इत्यञ, तपोऽस्यास्ति वा ज्योत्स्नादित्वा • दणू | तापसद्रुम-५-११४३ - गो. 0 इङगुदी । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386