Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 328
________________ ३०८ गगराण्ड । तरललोचना अभिधानव्युत्पत्तितरललोचना-स्त्री-५०६ यय-नेवाvil स्त्री. - तरुण-५-३३९-युवान भास. द्र० अलसेक्षणाशब्दः । 0 वयःस्थ, युवन् । * तरले लोचने अस्यास्तरललोचना । * तरति कौमार तरुणः, “यम्यजि-' (उणा. तरला-न. स्त्री-३९७-- २ ४७. २८८) इति उनः, द्र० उष्णिकाशब्दः । तरुणी-स्त्री-५११-युवती, युवान स्त्री. * तरलालेहत्वाच्चपला, स्त्रीक्लीलिङ्गः ।। द्र० चरीशब्दः । तरलित-५-१४८०-सापेतु, पे. * तरति कौमारवयस्तरुणी "यम्यजि-" (उणा द. आंदोलितशब्दः । -२८८) इति उनः “वयस्यनन्त्ये' ॥४२१॥ इति * तरलं क्रियते तरलितम् । ङीः । तरवारि-५-७८२-तसवा२. तक-५-३२३--अनुमान, विया२९॥. द्र० असिशब्दः। द्र० अध्याहारशब्दः । ___ * तरं-तरत्-ठवमान वारि अत्र तरवारिः पुलिङ्गः । * तकण तर्कः, तरन्ति अनेन संशयविपर्यतरवालिका-स्त्री-७८५ (शि० -१८)-या याविति वा, पुलिङ्गः, अजयन्तीकरस्तु-'वितकધારવાળી તલવાર. स्तर्क मस्त्रियाम्' इत्याह । तरस्-१०-४९४-वेग. तर्कविद्या-स्त्री-२५-न्यायास्त्र. द्र० जवशब्दः । - आन्वीक्षिकी । * तरन्ति अनेन तरः, क्लीबलिङ्गः । * तर्क प्रधाना विद्या-तक विद्या ।। तरस-न० -७९६ ५२म. तकु-पु-९११-२२, २टीमा. द्र० अनीकशब्दः । कत न, साधन । * तरन्ति अनेन आपदं 'तरः, “अस्' * 'कृतैप वेष्टने' कृत्यते-वेष्ट्यते सूत्रमस्मिन (उणा-९५२) इति अस् क्लीबलिङ्गः । त':, पुलिङ्गः, "कृतेस्तक च” (उणा-७२३) इति तरसन:-६२२-मांस. उ:, तर्कादेशश्च । ट्र० आमिषशब्दः । तकुक-धु-३८८-भाग, याय. * तरो बलमस्ति अत्र तरसम्, अभ्रादित्वाद् द्र० अर्थि नशब्दः । अः, तरन्ति अनेन काश्य वा 'फनस'-(उणा-५७३) * चतते तकुकः, “कञ्चुकांशुक"-(उणा-५७) इति असे साधुः । इति उकान्तो निपात्यते ।। तरि-स्त्री-८७७-नाव, वा. तर्जनी-स्त्री-५९२- 1 पासेना सांगा. * नौ, मङ्गिनी, (तरणि), 'तरि', बेडा, तरणी ।। 0 प्रदेशिनी । द्र० तरणीशब्दः । * तय तेऽनया तज नी । तरी-स्त्री-८७७-नाव, वडा. तर्जिक-धु-(५.व.) ९५८-भुमा२१ पासेनो देश, * तरति अनया तरिः, "स्वरेभ्य:"-(उणा 0 तायिक । ६०६) यां तरी, यद्वा 'तस्ततन्द्रि'-(उणा -७११) * तर्जयन्ति तजि का, “कुशिक"-(उणा-४५) इति ईप्रत्यये तरीरीदन्तः। इतीके निपात्यते । तरु-धु-१११४-१६, आ3. तर्ण--१२६०-७२37. द्र० अंहिपशब्दः । - वत्स, शकृत्करि । * तरन्ति आपदमनेन तमः, "भृमृस'-(उणा- * तरति तणः", "इणुर्विशा" (उणा-१८२) इति ७१६) इति उः । । णः, तृणुते भक्षयति,-तृणातीति वा । ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386