Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 327
________________ प्रक्रियाकोश: ३०७ तरल तमम्-.-१४५-२३१२. द्र० अन्धकारशब्दः । ____ * तामन्त्यनेन तमः, 'अस्' (उगा-९५२) इति असू । तमम्-.-१३८१-मशुभपाप, हुत्य. द्र. अंहसूशब्दः । * ताम्यति अनेन तमः । तमस्विनी-स्त्री-१४२-रात्रि. द्र० इन्दुकान्ताशब्दः । * तमोऽस्ति अस्यां तमस्विनी । तमा स्त्री-१४२-रात्रि. द्र० इन्दुकान्ताशब्दः । * ताम्यन्ति चक्रवाका अम्या, गौरादित्वात् ङ्यां तमी । तमालिनी-स्त्री-९७९-ताम्रलिप्त नगरी. तामलिप्त, दामलिन, तामलिप्ती, स्तम्बपुर, विष्णुगृह, स्तम्बपूरी । * तमालाः सन्त्यस्यां तमालिनी । तमोध्न-५-१०९८-अनि. द्र० अग्निशब्दः । * तमो हन्ति तमोध्नः । तमोत--२१९-(शे०-६५)-वि. द्र० अच्युतशब्दः । तमोमणि-धु-१२१३-(शे०-४५४)- धोत, मागीया. द्र० खद्योतशब्दः । तम्पा-स्त्री-१२६६-गाय (यने ५२ना वष्ण वाणी.) द्र० अध्न्याशब्दः । * ताम्यति तपा । “पम्याशिल्यादयः” (उणा३००) इति निपातनात् पः । (तम्बा)-स्त्री-१२६६-गाय. द्र० अध्न्याशब्दः । 'तरक्ष'-धु-१२८५ - नाना वाध 0 तरक्षु, मृगादन । तरक्षु-५-१२८५-नाना वाव, १२५, चित्तो. O 'तरक्ष', मृगादन । * तरति तरक्षुः 'तृपलिमलेरक्षुः'(उ तरङ्ग-५-१०७५-पाशीना मान द्र० उत्कलिकाशब्दः । * तरति तरङ्गः, "पतितमि"-(उणा-९८) इत्यङ्गः, तरः सन गच्छतीति वा "नाम्नो गमः'।।५। १।१३१ इति खडू । तरङ्गिणी-स्त्री-१०७९ नही. द्र० आपगाशब्द: । * तरङ्गाः सन्ति अस्यां तरङ्गिणी । तरणि-धु-स्त्री ९५-सुथ'. द्र० अंशुशब्दः । * तरन्त्यनेन तम इति तर्राणः, पु स्त्रीलिङ्गः, 'ऋहस्'-(उणा-६३८) इत्यादिना अणिः । (तरणि)--श्री-८७७-नाव. - नौ, मङ्गिनी, तरी, 'तरि', बेडा तरणी । तरणी-स्त्री-८७७-नाव. - नौ, मङ्गिनी, तरी 'तरि,' वेडा (तरणि) । * तरत्यनया तरणी "ऋहसू"-(उगा-६३८) इत्यणौ तरणिः, इयां तरणी । तरण्ड-पु.-८७९-नानी डाडी, भवा. - उडुप, प्लब कोल, भेल । * तीर्यतेऽनेन तरण्डः, पुक्लीबलिङ्गः, "जकत' (उगा-१७३) इति अण्डः । तरपण्य-10-८७९-वहानु मा. _ आतर । * पणे साधु पय-मूल्य, तरस्य पण्य तरपण्यम् । तरल-पु-६५०-६२नी वय २९ मणि ॥ नायक, हारान्तमणि । * तरतीव कान्त्या तरलः, 'मृदिकन्दि"-(उणा४६५) इति अलः । तरल-न-त्रि-१४५५-या , अनित्य. द्र अस्थिरशन्दः । * तरति चक्षुरत्र तरलम् 'मृदि'-(उणा-४६५) इत्यल: । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386