________________
प्रक्रियाकोश:
३०७
तरल
तमम्-.-१४५-२३१२.
द्र० अन्धकारशब्दः । ____ * तामन्त्यनेन तमः, 'अस्' (उगा-९५२) इति असू । तमम्-.-१३८१-मशुभपाप, हुत्य.
द्र. अंहसूशब्दः ।
* ताम्यति अनेन तमः । तमस्विनी-स्त्री-१४२-रात्रि.
द्र० इन्दुकान्ताशब्दः ।
* तमोऽस्ति अस्यां तमस्विनी । तमा स्त्री-१४२-रात्रि.
द्र० इन्दुकान्ताशब्दः ।
* ताम्यन्ति चक्रवाका अम्या, गौरादित्वात् ङ्यां तमी । तमालिनी-स्त्री-९७९-ताम्रलिप्त नगरी.
तामलिप्त, दामलिन, तामलिप्ती, स्तम्बपुर, विष्णुगृह, स्तम्बपूरी ।
* तमालाः सन्त्यस्यां तमालिनी । तमोध्न-५-१०९८-अनि.
द्र० अग्निशब्दः ।
* तमो हन्ति तमोध्नः । तमोत--२१९-(शे०-६५)-वि.
द्र० अच्युतशब्दः । तमोमणि-धु-१२१३-(शे०-४५४)- धोत, मागीया.
द्र० खद्योतशब्दः । तम्पा-स्त्री-१२६६-गाय (यने ५२ना वष्ण वाणी.)
द्र० अध्न्याशब्दः ।
* ताम्यति तपा । “पम्याशिल्यादयः” (उणा३००) इति निपातनात् पः । (तम्बा)-स्त्री-१२६६-गाय.
द्र० अध्न्याशब्दः । 'तरक्ष'-धु-१२८५ - नाना वाध
0 तरक्षु, मृगादन ।
तरक्षु-५-१२८५-नाना वाव, १२५, चित्तो.
O 'तरक्ष', मृगादन ।
* तरति तरक्षुः 'तृपलिमलेरक्षुः'(उ तरङ्ग-५-१०७५-पाशीना मान
द्र० उत्कलिकाशब्दः ।
* तरति तरङ्गः, "पतितमि"-(उणा-९८) इत्यङ्गः, तरः सन गच्छतीति वा "नाम्नो गमः'।।५। १।१३१ इति खडू । तरङ्गिणी-स्त्री-१०७९ नही.
द्र० आपगाशब्द: ।
* तरङ्गाः सन्ति अस्यां तरङ्गिणी । तरणि-धु-स्त्री ९५-सुथ'.
द्र० अंशुशब्दः ।
* तरन्त्यनेन तम इति तर्राणः, पु स्त्रीलिङ्गः, 'ऋहस्'-(उणा-६३८) इत्यादिना अणिः । (तरणि)--श्री-८७७-नाव.
- नौ, मङ्गिनी, तरी, 'तरि', बेडा तरणी । तरणी-स्त्री-८७७-नाव.
- नौ, मङ्गिनी, तरी 'तरि,' वेडा (तरणि) ।
* तरत्यनया तरणी "ऋहसू"-(उगा-६३८) इत्यणौ तरणिः, इयां तरणी । तरण्ड-पु.-८७९-नानी डाडी, भवा.
- उडुप, प्लब कोल, भेल ।
* तीर्यतेऽनेन तरण्डः, पुक्लीबलिङ्गः, "जकत' (उगा-१७३) इति अण्डः । तरपण्य-10-८७९-वहानु मा.
_ आतर ।
* पणे साधु पय-मूल्य, तरस्य पण्य तरपण्यम् । तरल-पु-६५०-६२नी वय २९ मणि
॥ नायक, हारान्तमणि ।
* तरतीव कान्त्या तरलः, 'मृदिकन्दि"-(उणा४६५) इति अलः । तरल-न-त्रि-१४५५-या , अनित्य.
द्र अस्थिरशन्दः ।
* तरति चक्षुरत्र तरलम् 'मृदि'-(उणा-४६५) इत्यल: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org