________________
तपन
[ दान्त |
* तपः क्लेश सहते तपः क्लेश सहः, तपः
क्लेशानुद्विद्मः ।
तपन - ५ - ९८-सूर्य.
८०
अशुशब्दः ।
* तपतीति तपनः, नन्द्यादित्वाद् अनः । तपन - - १२३- अगस्त्य ऋषि
० अगस्तिशब्दः |
तपनात्मजा - स्त्री - १०८४- तापी नही.
तापी, तपनी ।
* तपनस्यात्मजा तपनात्मजा ।
तपनी - स्त्री- १०८४- तापी नहीं.
[ तापी, तपनात्मजा । * तपति तपनी
तपनीयन. - १०४४ - सोनु
द्र० अर्जुनशब्दः । * तप्यते तपनीयम् । तपस् - न.- ७६ - भुनिनु આદિ શબ્દો બને છે.) तपस् न.-८२ - योथी नियम.
* तप्यते तदिति तपश्चान्द्रायणादि । तपस्र - पु . न.- १५३-मा महीनो माघ ।
* पतिताः पुंक्विलिङः । तपस्र -५ - १०५ (शे. ११) - यन्द्रमा ० अहिग्जशब्दः ।
तपसू - न.-८४३, (शे. 143 ) - नियम, व्रत नियम, पुण्यक व्रत |
धन (आनाथी तपोधन
तप -५ - १०५, (शे. १२) - यन्द्रभा ० अहिग्जशब्दः ।
तपस्तक्ष-५-१७३-न्द्रि
द्र० अच्युताग्रजशब्दः । * तपस्तक्ष्णोति
३०६
Jain Education International
तपस्तक्षः ।
तपस्य - ५- १५३- गण महीनो
इन्द्रपदप्राप्तिशङ्कयाऽन्येषां
अभिधान व्युत्पत्ति
[] फाल्गुन, फाल्गुनिक, तपस्यवत्, [ फल्गुनाल शे. २३ ] ।
तपसि साधुस्तस्यः । तपस्या स्त्री - ८१-प्रत्रज्या, हीक्षा.
* व्रतादान, परिव्रज्या, नियमस्थिति, [ व्रज्या शि. । ] ।
* तपसः करण तपस्या, “ तपस: क्यन् " ||३|४|३६|| इति क्यनि "श" सिप्रत्ययात् -" ||५|३|१०५ || इति अः । तपस्वि-पु-८१० (शि ७1) - लिनु, मुनि द्र० कर्मन्दिनशब्दः | तपात्यय-५-१५७- वर्षा ऋतु, श्रावण-बाहरवा
भास.
० क्षरिन्शब्दः ।
* तपस्यात्ययो यत्र तपात्ययः । (तपोधन) - ५ - ७६ - मुनि, यति
द्र० अनगारशब्दः ।
तप्त-५- १४९३- तपायेसु, दूलवेस.
[] सन्तापित, 'सन्तप्त', दून, धूपायित, धूपित । तमः प्रभा - स्त्री - १३६० - नरानी पृथ्वी (तमङ्ग) -५-१०११-अगासी, अटारी. D इन्द्रकोश, तमङ्गक ।
तमङ्गक-५-१०११-अगासी, अटारी, जूझती
અટારી
D इन्द्रकोश, ( तमङ्ग) |
* ताम्यन्ति–कांक्षन्त्येन ं तमनो-हर्म्यनिर्यूहः,
'पतितमि' - ( उणा - ९८ ) इत्यङ्गः । तमर-न. - १०४२-सई, सीसु
० आलीनशब्दः ।
* ताम्यति अग्निसम्पर्कात् तमरम् ( उणा - ४०३ ) इत्यरे निपात्यते ।
जटर"
तमस्र पुन- १२१-२१५.
* स्वभाणु, विधुन्तुद, राहु, सैंहिकेय, भरणीभू [उपराग, उपलव शे. ७६ - ग्रहकल्लोल, अभ्रपिशाच शि.] ।
* तमस्कारित्वात् तमः पुंवलीबलिङ्गः ।
For Private & Personal Use Only
www.jainelibrary.org