________________
३०८
गगराण्ड ।
तरललोचना
अभिधानव्युत्पत्तितरललोचना-स्त्री-५०६ यय-नेवाvil स्त्री. - तरुण-५-३३९-युवान भास. द्र० अलसेक्षणाशब्दः ।
0 वयःस्थ, युवन् । * तरले लोचने अस्यास्तरललोचना ।
* तरति कौमार तरुणः, “यम्यजि-' (उणा. तरला-न. स्त्री-३९७-- २ ४७.
२८८) इति उनः, द्र० उष्णिकाशब्दः ।
तरुणी-स्त्री-५११-युवती, युवान स्त्री. * तरलालेहत्वाच्चपला, स्त्रीक्लीलिङ्गः ।।
द्र० चरीशब्दः । तरलित-५-१४८०-सापेतु, पे.
* तरति कौमारवयस्तरुणी "यम्यजि-" (उणा द. आंदोलितशब्दः ।
-२८८) इति उनः “वयस्यनन्त्ये' ॥४२१॥ इति * तरलं क्रियते तरलितम् ।
ङीः । तरवारि-५-७८२-तसवा२.
तक-५-३२३--अनुमान, विया२९॥. द्र० असिशब्दः।
द्र० अध्याहारशब्दः । ___ * तरं-तरत्-ठवमान वारि अत्र तरवारिः पुलिङ्गः ।
* तकण तर्कः, तरन्ति अनेन संशयविपर्यतरवालिका-स्त्री-७८५ (शि० -१८)-या
याविति वा, पुलिङ्गः, अजयन्तीकरस्तु-'वितकધારવાળી તલવાર.
स्तर्क मस्त्रियाम्' इत्याह । तरस्-१०-४९४-वेग.
तर्कविद्या-स्त्री-२५-न्यायास्त्र. द्र० जवशब्दः ।
- आन्वीक्षिकी । * तरन्ति अनेन तरः, क्लीबलिङ्गः ।
* तर्क प्रधाना विद्या-तक विद्या ।। तरस-न० -७९६ ५२म.
तकु-पु-९११-२२, २टीमा. द्र० अनीकशब्दः ।
कत न, साधन । * तरन्ति अनेन आपदं 'तरः, “अस्'
* 'कृतैप वेष्टने' कृत्यते-वेष्ट्यते सूत्रमस्मिन (उणा-९५२) इति अस् क्लीबलिङ्गः ।
त':, पुलिङ्गः, "कृतेस्तक च” (उणा-७२३) इति तरसन:-६२२-मांस.
उ:, तर्कादेशश्च । ट्र० आमिषशब्दः ।
तकुक-धु-३८८-भाग, याय. * तरो बलमस्ति अत्र तरसम्, अभ्रादित्वाद्
द्र० अर्थि नशब्दः । अः, तरन्ति अनेन काश्य वा 'फनस'-(उणा-५७३)
* चतते तकुकः, “कञ्चुकांशुक"-(उणा-५७) इति असे साधुः ।
इति उकान्तो निपात्यते ।। तरि-स्त्री-८७७-नाव, वा.
तर्जनी-स्त्री-५९२- 1 पासेना सांगा. * नौ, मङ्गिनी, (तरणि), 'तरि', बेडा, तरणी ।। 0 प्रदेशिनी । द्र० तरणीशब्दः ।
* तय तेऽनया तज नी । तरी-स्त्री-८७७-नाव, वडा.
तर्जिक-धु-(५.व.) ९५८-भुमा२१ पासेनो देश, * तरति अनया तरिः, "स्वरेभ्य:"-(उणा
0 तायिक । ६०६) यां तरी, यद्वा 'तस्ततन्द्रि'-(उणा -७११)
* तर्जयन्ति तजि का, “कुशिक"-(उणा-४५) इति ईप्रत्यये तरीरीदन्तः।
इतीके निपात्यते । तरु-धु-१११४-१६, आ3.
तर्ण--१२६०-७२37. द्र० अंहिपशब्दः ।
- वत्स, शकृत्करि । * तरन्ति आपदमनेन तमः, "भृमृस'-(उणा- * तरति तणः", "इणुर्विशा" (उणा-१८२) इति ७१६) इति उः ।
। णः, तृणुते भक्षयति,-तृणातीति वा ।
६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org